SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Frinter ८४ संयमो वा, सा प्रत्ययो - निमित्तं यस्य धारणस्य तत्तथा लज्जासंयमरक्षार्थमित्यर्थः १। जुगुप्साप्रत्ययिकं - जुगुप्सा - निन्दा ' विकृताङ्गदर्शनेन लोके मवचनजुगुप्सा मा भूत् ' इत्येवं प्रत्ययोनिमित्तं यत्र तत्तथा प्रवचन दीलनावारणामित्यर्थः २| परीपह- प्रत्ययिकं - परीपदाः - शीतोष्णदंशमशकादि जनिताः, ते प्रत्ययो निमित्तं यत्र तत्तथा शीतादिपरी पहनिवारणार्थमित्यर्थः ३ ॥ मु० ४७ ॥ निर्ग्रन्थप्रस्तावाभिर्यन्थानेवानुष्ठानतो वर्णयन् सप्तसूत्रीमाह - मूलम् - तओ आयरक्खा पण्णत्ता, तं जहा धम्सियाए पडिवोयणाए पडिचोएत्ता भवइ, तुसिणीओ वा सिया, उहित्ता वा आयाए एतमंतमवकमेजा १ । निग्गंथस्स णं गिलायमाणस्स कप्पंति तओ वियडदत्तीओ एडिगाहितए, तं जहा -- उकोसा, मज्झिमा, जहन्ना २ | तीहिं ठाणेहिं समणे निग्गंथे सोहम्मियं संभोगियं विसंभोगियं करेमाणे णाइक्कमइ, तं जहासयं वा दहुं, सस्स वा निसम्म, तचं मोस आउछ चउत्थं नो आउह ३ । तिविहा अणुन्ना पण्णत्ता, तं जहा - आयरि यत्ताए, उवज्झायत्ताए, गणित्तार ४ । तिविहा समजुना पपणत्ता, तं जहा आयरियन्ताए, उवज्झायत्ताए, गणित्तार ५ एवं उदसंपया ६ । एवं विजहणा ७ || सू० ४८ ॥ .. या सगम है वह ही प्रत्यधिक है विना के देखने से लोकमें प्रवधन जुगुप्सा - निन्दा लघुता न हो इस प्रकार का निमित्त जिस धारण करने का है वह जुगुप्सा प्रत्ययिक है, शीत उष्ण दंशमशक आदि से जनित जो परीवह है वे जिस धारण करने के निमित्त है वह परीषह प्रत्ययिक है ।। ।। सू० ४७ ।। રક્ષણ નિમિત્તે જુગુપ્સા પ્રત્યયિક એટલે લેાકામાં જુગુપ્સા-ઘૃણ્ણા ન થાય તે કારણે વિકૃતાંગ અથવા નગ્નતા લેાકેામાં જુગુપ્સા પેદા કરે છે, અને નિન્દા થાય છે તેના નિવારણુ નિમિત્તે સાધુએ વસ્ત્ર ધારણ કરે છે. શીત, ઉષ્ણુ, દશમશક આદિ જન્ય પરીષહેાના નિવારણ નિમિત્તે પણ નિથા વસ્ત્ર ધારણ ४२ ॥ सू. ४७ ॥
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy