________________
स्थानrat दातुं युक्तम् ? इति वाच्यम्, इष्टानिष्टविषयमाप्तिरूपे हेतौ तुल्येऽपि फलवैपरीत्य दर्शनात् । तथाहि - दश्यते हि लो के इष्ट- शब्दादि विषयसाधनसम्पन्नः कश्चित् सुखी कश्चिद् दुःखी, तथा अनिष्टविपयसाधनसम्पन्नोऽपि कश्चित् सुखी कश्चिच्च दुःखः । इत्थं च इष्टानिष्टसाधनयोः फलवैपरीत्यं प्रत्यक्षसिद्धम् । ततश्च इष्टानिष्टसाधनयोः सतोरपि यद्धेतुवशात् फलभेदो भवति सोऽभ्युपगन्तव्य एव भवति, स चहेतुः कर्मैव । अतः कर्मसत्ताऽस्त्येवेति । उक्तञ्च --
""
" जो तुलसाहणाणं फले विसेसो न स विणा हेउ । कज्जत्तणओ गोयम ! घडोव्व हेऊ य से क्रम्मं ॥ १ ॥ छाया - यस्तुल्यसाधनयोः फले विशेषो न स विना हेतुम् । कार्यत्वाद् गौतम ! घट इत्र हेतु तस्य कर्म ॥ १ ॥ इति 1
अदृष्टनिमित्त को स्वीकार करने की ओर दौड़ना बुद्धिमान् का काम नहीं है सो ऐसा भी कथन ठीक नहीं है क्यों कि इष्टानिष्ट विषय प्राप्ति रूप हेतु की समानता होने पर भी जो फल में विपरीतता देखी जाती है सो क्यों देखी जाती है देखो - इष्ट शब्दादि विषय साधन सम्पन्न हुआ कोई व्यक्ति तो सुखी दिखाई पड़ता है कोई दुःखी दिखाई पड़ता है ? इस तरह इष्टानिष्ट विषय साधनों में फलकी विपरीतता प्रत्यक्ष दिखाई पड़ने से यह मानना ही चाहिये कि इन प्रत्यक्ष दिखाई देनेवाले इष्टानिष्ट साधनों में जिस हेतु के वश से फलभेद होता है वही फलादिकर्ता हेतु कर्म है इस तरह से कर्मसत्ता सिद्ध होती है । कहा भी है- " जो तुलसाहणाणं " इत्यादि
याय तेभ छे ? दृष्ट (प्रत्यक्ष ) निमित्तने छोडी दाने महष्ट ( अप्रत्यक्ष ) સ્વીકારવું એ બુદ્ધિમાનનું કાર્ય નથી.
ઉત્તર——આ વાત પણ વ્યાજખી નથી, કારણ કે ઈષ્ટાનિષ્ટ વિષય પ્રાપ્તિ રૂપ હેતુની સમાનતા હૈાવા છતાં પણ ફલમાં વિપરીતતા જેવામાં આવે છે. જેમકે ઇષ્ટ શબ્દાદિ સાધન સપન્ન કૈાઇ વ્યક્તિ સુખી દેખાય છે અને એવી જ કોઈ વ્યક્તિ દુ:ખી પણ દેખાય છે. આ રીતે ઈષ્ટાનિષ્ટ વિષય સાધનામાં ફૂલની વિપરીતતા પ્રત્યક્ષ દેખાતી હાવાથી એ વાત માનવી જ પડશે કે આ પ્રત્યક્ષ દેખાતા ઇટાનિષ્ટ સાધનામાં જે હેતુને અધીન રહીને ફૂલભેદ જણાય छे, ते इसाहित हेतु (आरए) हे. मा रीने उर्मनी सत्ता सिद्ध थाय छे. छे " जो तुल्लपाहणाणां " इत्यादि.
४