________________
सुंधा का स्था० १ ० १ सू० ११ पुण्यस्वरूपनिरूपणम् .......
ननु शशविपाणवत् प्रमाणसिद्धत्वाभावात् कमै व नास्ति, ततश्चात्र ‘एंगे पुण्णे' इति यदुक्तं तन्न संगच्छते ? इति चेत् , अत्रोच्यते-प्रमाणसिद्धत्वाभावात् यद् भवता कर्म निराकृतं, तदयुक्तम् । अनुमानप्रमाणेन कर्मणः सिद्धत्वात् तथा हि-मुखदुःखानुभयो हेतुमान् कार्यत्वात् अङ्कुरवत् । हेतुश्चात्र कमैव । तस्मात् प्रमाणसिद्धमेव कर्म । न च सुखदुःखानुभवस्य इष्टानिष्टविषयप्राप्तिरूपः प्रत्यक्ष एव हेतुर्भवतु, किं कर्म परिकल्पनया, न हि दृष्टं निमित्तमनुपादाय अदृष्टं निमित्तमुपा.
शंका-जिस प्रकार शशविषाण प्रमाणासिद्ध होने से अपने अस्तित्व से रहित है उसी प्रकार कर्म भी प्रमाणसिद्ध होने के कारण अपने अस्तित्व से रहित है अतः कर्म के अभाव में "एगें पुणे" ऐसा कथन कैसे संगत हो सकता है ? ___उ०-प्रमाणसिद्धत्वाभावत् कर्मैव नास्ति" ऐसा जो कहा गया है वह उचित नहीं है क्यों कि अनुमान प्रमाण से कर्म की सिद्धि होती है वह अनुमान इस प्रकार से है-" सुखदुःखानुभवो हेतुमान कार्यत्वात् अङ्कुरवत्" कार्यहोने से अङ्कुर जैसा हेतुवाला होता है, उसी प्रकार कार्य होने से सुखदुःख का अनुभव भी हेतुवाला होता है सुखदुःख के अनुभव का जो हेतु होता है-वही कर्म है यदि यहाँ ऐसा कहा जावे कि सुखदुःख के अनुभव का इष्टानिष्ट विषय प्राप्तिरूप प्रत्यक्ष ही हेतु हो जायगा अदृष्टकर्म की कल्पना करने से क्या लाभ ? दृष्टनिमित्त को छोड़कर
શંક–જેવી રીતે શશવિષાણ ( સસલાને શિંગડા હોવાની વાત ) પ્રમાણે દ્વારા સાબિત થયેલ નહીં હોવાથી તેનું અસ્તિત્વ સ્વીકારી શકાતું નથી, એજ પ્રમાણે કર્મ પણ પ્રમાણે દ્વારા અસિદ્ધ હેવાથી તેનું અસ્તિત્વ પણું સંભવિત नथी. तो पछी भनी मलामा " एगे पुण्णे " "श्य में " मेनु કથન કેવી રીતે સંગત હોઈ શકે ?
उत्तर-" प्रमाणसिद्धत्वाभावात् कमैव नास्ति " मा प्रभाव डामो આવ્યું છે તે ઉચિત નથી. કારણ કે અનુમાન પ્રમાણ દ્વારા કર્મનું અસ્તિત્વ सिद्ध २६ २ छे मनुमान मा प्रभारी छ- “सुखदुःखानुभवो हेतुमान् कार्यत्वात अकुरवत् " आय वाथी म२ २३॥ तुपाणी डाय छ, मेर પ્રમાણે કર્યું હોવાથી સુખદુ અને અનુભવ પણ હેતુવાળો હોય છે. સુખદુઃખના અનુભવને જે હેતુ (કારણ) છે, એજ કર્મ છે.
પ્રશ્ન-સુખદુઃખના અનુભવના ઈષ્ટનિષ્ટ (ઈષ્ટ અને અનિષ્ટ) વિષય પ્રાપ્તિ રૂપ પ્રત્યક્ષ હેતુ જ બની જશે, તે અદષ્ટ કર્મની કલ્પના કરવાથી શું લાભ