________________
सुपा टीका स्था० १ उ०१ सू० ११ पुण्यस्वरूपनिरूपणम् ___ तथा-चान्यप्रकारेणापि कर्मसत्ता समुपलभ्यते । तथाहि-इदं वालशरीरम् अन्यदेहपूर्वकम् , इन्द्रियादिमत्वात् , यद्यदिन्द्रियादिमत् तत्तदन्यदेहपूर्वकं यथा वालदेहपूर्वकं युवशरीरम् , इन्द्रियादिमच्चेदं वालशरीरं, तस्मादन्यशरीरपूर्वकं, यच्छरीर पूर्वकं चेदं वालशरीर तत्कम, तस्मादस्तिकर्म ।
ननु भवतु कर्म, तथापि पापमेव एकं तत्त्वं मन्यताम् , किं पुण्यतत्त्वेन, यच्च पुण्यफलं सुखं, तच्च तारतम्येन अपकृष्टस्य पापस्यैव फलम् । पापस्यात्यन्तोत्कर्षे हि अत्यन्ताधमफलता, तस्यैव तारतम्ययोगेन क्रमशः परमापकृष्टस्य या मात्रा
तथा अन्य प्रकार से भी कर्मसत्ता प्रतीत होती है-जानीजाती है जैसे " इदं बालशरीरं अन्यदेहपूर्वकम् इन्द्रियादिमत्वात्-यद्यत् इन्द्रियादिमत् तत्तत् अन्यदेह पूर्वकम् यथा वालदेहपूर्वकं युवशरीरम् इन्द्रियादि मच्चेदं वालशरीरं तस्मात् अन्यशरीरपूर्वकम्" इन्द्रियादिकोंवाला होने से जैसे युवशरीर बालदेह पूर्वक होता है। उसी तरह से इन्द्रियादिकोवाला होने से यह बालशरीर भी अन्यदेहपूर्वक होता है जिस अन्यदेहपूर्वक यह बालशरीर होता है वही कर्म है इस तरह के इस अनुमान प्रयोग से भी कम सत्ता सिद्ध होती है। ___शंका-खैर कर्म की सत्ता सिद्ध भले हो जावे परन्तु पाप को ही एक तत्व मानना चाहिये पुण्य तत्व मानने से क्या? पुण्य का फल जो सुख है वह तो जब पाप जैसे २ अपकृष्ट होता जाता है उसी अपकृष्ट पापका फल है, पाप जब अत्यन्त उत्कर्ष अवस्था में पहुंच जाता है तो वह अत्यन्त अधमता फल वाला हो जाता है और जसे २ ही यह तर
तथा-मन्य अारे पाय भनी सत्तानी प्रताति थाय छे. म “इद बालशरीर' अन्यदेहपूर्वकम् इन्द्रियादिमत्वात्-यद् यत् इन्द्रियादिमत् तत्तत् अन्य देहपूर्वकम् यथा चोलदेहपूर्वकं युवारीर इन्द्रियादिमच्चेदं वालशरीरं,तस्मात् अन्यशरीપૂર્વજન્ ઈન્દ્રિયાદિકેવાળું હોવાથી જેમ યુવાન માણસનું શરીર બાલદેહપૂર્વક હોય છે, એ જ પ્રમાણે ઇન્દ્રિયાદિકેવાળું હોવાથી બાલશરીર પણ અન્યદેહપૂર્વક હોય છે. જે અન્યદેહપૂર્વક આ બાલશરીર હોય છે, તે અન્યદેહ જ કમરૂપ છે. આ પ્રકારના અનુમાન પ્રયોગથી પણ કર્મની સત્તા સિદ્ધ થાય છે.
શંકા–ભલે કર્મની સત્તા માનવામાં આવે, પણ એકલા પાપતત્વને જ માનવું જોઈએ, પુણ્યતત્વ માનવાની જરૂર જ શી છે ! પુણ્યના ફલરૂપ જે સુખ છે, તે તે પાપ જેમ જેમ અપકૃષ્ટ થતું જાય છે તેમ તેમ અપકૃષ્ટ પાપના ફલરૂપે પ્રાપ્ત થતું જ રહે છે. પાપ જ્યારે અત્યંત ઉત્કર્ષ અવસ્થાએ પહોંચી જાય છે, ત્યારે તે અત્યંત દુઃખદાયક ફલ આપનારું બની જાય છે, અને જેમ