________________
सुधा टीका स्था०३ उ०१ सू०२३ वादरतेजस्कायादीनां स्थितिनिरूपणम् ६७५ ततः परं योनिः प्रविध्वंसते, तन पर योनिर्विध्वंसते, ततः परं बीजम् अवीज भवति, ततः परं योनिव्युन्छेदः प्रज्ञप्तः । द्वितीयायां खलु शर्कराप्रभायां पृथिव्यां नैरयिकाणामुत्कर्पण त्रीणि सागरोपमाणि स्थितिः प्रज्ञप्ता। तृतीयायां खलु वालुकामभायां पृथिव्यां नैरयिकाणांजघन्येन त्रीणि सागरोपमाणिः स्थिति प्रज्ञप्ता|मू०२३॥ ___टीका-'वायरतेउ०' इत्यादि। बादरतेजस्कायिकानां स्थितिरुत्कर्पण त्रीणि रात्रिन्दिवानि, वादरवायुकायिकानां च त्रीणि वर्षसहस्राणि-वर्षाणां सहसत्रयं स्थिति भवतीति । अथ स्थित्यधिकारात् शाल्यादि धान्यानां योनिस्थिति प्रश्नोत्तरेण प्राह-'अह भंते ' इत्यादि, ' अथ' परिप्रश्नार्थः - भंते ' इति हे भदन्त । हे-भगवन् ! भदन्तशब्दस्य विशेषव्याख्या आवश्यकसूत्रस्य मत्कृतायां मुनितोपिणी टीकायां ' करेमि भंते सामाइय' इत्यत्र विलोकनीया । शाल्यादिधान्यानाम् , कोदृशानाम् ? इत्याह-कोष्ठागुप्तानां-कुशूले सरसितानां, पल्यागुरहती है इसके बाद अङ्कुरोत्पादन शक्ति उनमें से नष्ट हो जाती है अर्थात् बीज अबोज हो जाता है उसकी योनि विच्छिन्न हो जाती है। वर्ण गंध रस स्पर्श आदि से वह हीन हो जाती है, “विनश्यति, विध्वंसते," आदि क्रियापद इसी अर्थ का समर्थन करते हैं द्वितीय शर्करा प्रभापृथिवी में नैरयिकों की उत्कृष्टस्थिति तीन सागरोपम की कही गई है तीसरी वालुकाप्रभा पृथिवी में नैरयिकों की जघन्य स्थिति तीन सागरोपम की कही गई है। टीकार्थ-यहां सूत्रकार के तीन स्थानकका प्रकरण होनेसे संबंध रखनेवाली वाद तेजस्कायिक आदिकों की स्थिति के विषय में कथन किया है इसमें कहा गया है कि बाइर तेजस्कायिकों की स्थिति उत्कृष्ट से तीन अहोरात्र (तीन दिनरात ) की है तथा बादर वायुकारिक जीवों ત્યારબાદ તેની અ ફરોત્પાદન શક્તિ અવશ્ય નાશ પામી જાય છે એટલે કે ત્રણ વર્ષમાં તો બીજ અબીજ રૂપ થઈ જાય છે–તેની યોનિ વિચ્છિન્ન થઈ જાય छे, गध, २स, २५ माहिथी २डित जय छ “ विनश्यति, विध्वंसते" આદિ ક્રિયાપદે આ અર્થનું જ સમર્થન કરે છે. શર્કરપ્રભા નામની બીજી નરકના નારકોની ઉત્કૃષ્ટસ્થિતિ ત્રણ સાગરોપમની કહી છે. વાલુકાપ્રભા નામની ત્રીજી નરકના નારકની જઘન્યસ્થિતિ ત્રણ સાગરોપમની કહી છે.
ટીકાર્યું–ત્રણ સ્થાનકને અદ્ધિકાર ચાલતો હોવાથી સૂત્રકારે અહીં ત્રણ સ્થાનો સાથે સંબંધ રાખતા બાદર તેજસાયિક આદિની સ્થિતિ વિષે કથન કર્યું છે. અહીં એવું કહેવામાં આવ્યું છે કે બાદર તેજસ્કાયિકેની ઉત્કૃષ્ટસ્થિતિ ત્રણ દિનરાતની હેય છે, તથા બાર વાયુકાયિક જીની ઉત્કૃષ્ટસ્થિતિ ત્રણ હજાર