________________
६७४
स्थानास्त्रे छाया-वादरतेजस्कायिकानामुत्कण त्रीणि राकिदिवानि स्थितिः प्रज्ञप्ता। वादर वोयुकायिकानामुत्कर्षण त्रीणि वर्षसहस्राणि स्थितिः प्रज्ञप्ता । अथ भदन्त ! शालीनां व्रीहीणां गोधूमानां यवानां यवयवानाम् , एतेषां खलु धान्यानां कोष्ठा गुप्तानां, पल्ल्यागुप्तानां, मञ्चागुप्तानां, मालागुप्तानाम् , अवलिप्तानां, लिप्तानां, लन्छितानां मुद्रितानां, पिहितानां कियत् कालं योनिः सतिष्ठते ? गौतम ! जघन्येनान्तर्मुहूर्तम् , उत्कर्षेण त्रीणि संवत्सराणि, ततः परं योनिः प्रम्लायति,
आयुष्क का अधिकार होने से अब सूत्रकार स्थिति सूत्र का कथन करते हैं-( बायरतेउकाइयाणं उक्कोसेणं ) इत्यादि ।
सूत्रार्थ-बादर तेजस्कायिक जीवों की उत्कृष्टस्थिति तीन अहोरात्र-(तीन दिनरात) की कही गई है, बादर वायुकायिक जीवों की उत्कृष्ट स्थिति तीन हजार वर्ष की कही गईहै, हे भदन्त ! कुशूल-कोठीमें संरक्षित, पल्य में संरक्षित, मंच में संरक्षित, माल में संरक्षित, गोवर आदि से मुंह को ढककर किसी आधारविशेप में संरक्षित, मिट्टी आदि से खूब अच्छी तरह से ढककर संरक्षित, लाख आदि से मुद्रितकर किसी आधार में संरक्षित, तथा लोहे आदि के पटिया से आच्छादित किसी आधारविशेप में संरक्षित ऐसे शाल्यादि धान्यों में कितने कालतक अङ्कुरोत्पत्ति करने की शक्ति रहती है ? अर्थात् ये सब धान्य कहांतक सचित्त रहेते हैं ! हे गौतम ! जघन्य से अन्तर्मुहूर्त तक शक्ति रहती है और उत्कृष्ट से तीन वर्षतक शक्ति
આયુષ્ક અધિકાર ચાલી રહ્યું છે, તેથી હવે સૂત્રકાર સ્થિતિસૂત્રનું ४थन ४२ छ-" बायरतेउकाइयाणं उक्कोसेण" त्याह
સૂત્રાર્થ–બાદરતેજસ્કાયિક જીવની ઉત્કૃષ્ટ સ્થિતિ ત્રણ અહેરાત્રની (ત્રણ દિનરાતની) કહી છે. બાદર વાયુકાયિક જીની ઉત્કૃષ્ટસ્થિતિ ત્રણ डत२ वर्षी ४ही. छ. “ सन् ! शूस (ही) मा स२क्षित, पक्ष्यमा સંરક્ષિત, મંચમાં સંરક્ષિત, માલમાં સંરક્ષિત, ગોમય (છાણ) આદિથી બહુ જ સારી રીતે ઢાંકી દઈને સંરક્ષિત, લાખ આદિથી મુદ્રિત કરીને કઈ પાત્રમાં સંરક્ષિત, લેઢા આદિના પતરાવડે આચ્છાદિત એવા કઈ પાત્રમાં સંરક્ષિત, એવાં ડાંગર આદિ ધાન્યમાં કેટલા કાળ સુધી અંકુરોત્પત્તિ કરવાની શક્તિ રહે છે?
ઉત્તર–“હે ગૌતમ! ઓછામાં ઓછા અંતમુહૂર્ત પ્રમાણકાળ સુધી અને વધારેમાં વધારે ત્રણ વર્ષ સુધી બીજમાં અંકુરોત્પાદન શક્તિ રહે છે.