________________
सुधा टीका स्था० ३ ३० सू०१२ योनिस्वरूपनिरूपणम्
६६३
4
1
संखावत्ताणं ' इत्यादि । शङ्खावर्त्तायां योनौ बहवो जीवा पुद्गलाश्र व्युत्क्रामन्ति- आगच्छन्ति, तथा - व्यवक्रामन्ति - विनश्यन्ति । च्यवन्ते तद्योनितो योन्यन्तरं गच्छन्ति, उत्पद्यन्ते -योन्यन्तरे समुत्पद्यन्ते, किन्तु नो चैत्र-नैव निष्पद्यन्तेतत्रोत्पन्ना जीवाः परिनिष्ठिता न भवन्तीत्यर्थः । वंशीपत्रिका योनिः पृथग्जनस्य सामान्यजनस्य भवति । वंशी पत्रिकायां योनौ बहवः पृथग्जनाः - सामान्यजना गर्भं व्युत्क्रामन्ति प्राप्नुवन्ति गर्भे उत्पद्यन्त इत्यर्थः ।। ० १९ ॥
अनन्तरं योनिमरूपणतो मनुष्याः मरूपिताः, अधुना मनुष्यस्य सधर्मिणो arrantपतिकायिकान् प्ररूपयति
मूलम् - तिविहा तणवणस्सइकाइया पण्णत्ता, तं जहा संखेज्ज जीवया, असंखेज्जजीवया, अनंतजीवया ॥ सू० २० ॥
छाया - त्रिविधा तृणवनस्पतिकायिकाः प्रज्ञप्ताः, तद्यथा - संख्येयजीवकाः, असंख्येयजीवकाः, अनन्तजीवका ॥ मु० २० ॥
वह वंशपत्रिका योनि है, ये योनियां किन २ को होती है यह सब मूलार्थ में लिख दिया गया है । टीका के ही अनुसार स्त्रीरत्न के शंखावर्त योनि होती है, स्त्रीरत्न यह पंचेन्द्रिय रत्न विशेष है, इस रत्न के स्पर्श मात्र से लोहनिर्मित पुरुष भी गल जाता है- द्रवित हो जाता है, क्यों कि यह उत्कृष्ट एवं अतिशक्ति काम के विकार से जनित चल उष्णताप विशेषवाला होता है " न निष्पद्यन्ते "का तात्पर्य ऐसा होता है कि वहां उत्पन्न हुए जीव परिनिष्ठित ( जीते ) नहीं होते है । वंशी पत्रिका योनि में सामान्य जन जन्म धारण करता है | सु०१९ ॥
योनि की प्ररूपणा से मनुष्यों का प्ररूपण हो जाता है अब मनुष्य के सधर्मी पादर वनस्पतिकायिकों की सूत्रकार प्ररूपणा करते हैंકયા જીવાને હાય છે તે મૂલાથમાં ખતાવવામાં આવેલ છે. ત્યાં લખ્યા અનુ સાર સ્ત્રીરત્નને શખાવત ચૈનિ ડાય છે. સ્ત્રીરત્ન એ ૫ ચેન્દ્રિય રત્નવિશેષ છે. આ રત્નના સ્પર્શ માત્રથી લેાહનિર્મિત પુરુષ પણ દ્રવી ( પીગળી) જાય छे, आर તે ઉત્કૃષ્ટ અને અતિશાચિત કામના નિકારથી જનિત પ્રબળ उपयुताय विशेषाणुवाणी होय छे. " ननिष्पद्यन्ते " मा पहने। भावार्थ से छे કે ત્યાં ઉત્પન્ન થયેલા જીવા પરિનિષ્ઠિત ( જીવિત ) રહેતા નથી. વંશપત્રિકા ચેનિમાં સામાન્યજન જન્મ ધારણ કરે છે. ! સૂ. ૧૯ !
ચેાનિની પ્રરૂપણા દ્વારા મનુષ્યની પ્રરૂપણા થઈ જાય છે. હવે મનુષ્યના સધર્મી ભાદર વનસ્પતિકાયિકાની સૂત્રકાર પ્રરૂપણા કરે છે—