________________
६६४
स्थानाइने टीका-'तिविहा तण०' इत्यादि । तृणवनस्पतिकायिकाः बादरवनस्पतय ज्ञत्यर्थः । ते त्रिविधाः, तथाहि-संख्याता जीवा येषु ते संख्यातनीवाः, त एव संख्यातजीवकाः-नालिकाबद्धकुसुमानि जात्यादीनि १ । असंख्यातजीवका:निम्बाम्रादीनां मूलकन्दस्कन्धत्वक शाखाप्रबालाः २ । अनन्तजीवकाः-पनकादय इति । एषां विशेषवर्णनं प्रज्ञापनासूत्रस्य प्रथमपदगतजीवप्रज्ञापनापकरणतोऽ. वसेयम् ॥ मू० २० ॥
पूर्व त्रिस्थानकावतारेण वनस्पतयो वर्णिताः, ते च जलाश्रया बहवो भवन्तीति सम्बन्धाज्जलाश्रयभूतानां तीर्थानां प्ररूपणाय पञ्चदशमूत्रीमाह
मूलम्-जंबुद्दीवे दीवे मारहे वासे तओ तित्था पण्णत्ता तं जहा- मागह, वरदामे, पभासे १ । एवं एरवए वि २ । जंबुद्दीवे
“तिविहा तणवणस्तइकाइया पणत्ता" इत्यादि।
तृण वनस्पतिकायिक से तात्पर्य चादरवनस्पतिकायिक से है, बादर वनस्पतिकायिक जीव तीन प्रकार के होते हैं-जैसे-स ख्यात जीवकाअर्थात् जिनमें संख्यात जीव होते हैं वे, तथा असंख्यात जीव जिनमें होते हैं वे असंख्यात जीवक-जैसे निम्ब आदिकों के मूल, कन्द, स्कन्ध स्वक, शाखाप्रबाल तथा अनन्त जीव जिनमें होते हैं वे अनन्त जीवकजैसे-पनक पूलन आदि इनको विशेष वर्णन प्रज्ञापना सूत्र के प्रथम पद जीव प्रज्ञापना प्रकरण से जानना चाहिये ॥ सू०२०॥
तीन स्थानों के प्रकरण से वनस्पति का वर्णन किया, वनस्पतिका. यिक जीव अधिकतर रूपमें जलाश्रयवाले होते है अतः इसी सम्बन्धको लेकर अब सूत्रकार जलाश्रयभूत तीर्थों को प्ररूपणा करने के लिये
“तिविहा तणवणस्सइकाइया पण्णत्ता" त्याह
બાદર વનસ્પતિકાયિકને તૃણ વનસ્પનિકાયિક કહે છે. તે બાદ વનસ્પતિકાયિક જીવ ત્રણ પ્રકારના હોય છે–(૧) સ ખ્યાત છવક–જેમાં સંખ્યાત જી હોય છે તે, (૨) અસંખ્યાત જીવક–જેમા અસંખ્યાત છ હોય છે ते, म सीमा महिना भूत, ४४, २४-५, ७८, शामा भने ५०. (3) અનંત છવક–જેમાં અનંત જી હોય છે તેને અનંત જીવક કહે છે. જેમકે પનક, ફૂલ આદિ. આ વિષયનું વિસ્તૃત વર્ણન પ્રજ્ઞાપના સૂત્રના જીવપ્રજ્ઞાપના नामना पडेटा ५६मांथी पांयी . ॥ सू. २० ॥
ત્રણ સ્થાનના અધિકારની અપેક્ષાએ વનસ્પતિનું વર્ણન કરવામાં આવ્યું વનસ્પતિકાધિક જી ખાસ કરીને જવાશ્રયવાળા હોય છે આ સંબંધને અનુલક્ષીને હવે સૂત્રકાર જલાશ્રયભૂત તીર્થોની પ્રરૂપણું કરવા નિમિત્તે ૧૫