________________
জানাই " एगिदिय नेरडया, संवुडजोणी हवंति देवा य ।
विगलिंदियाण वियडा, संबुडवियडा य गभमि ।। १ ॥” इति । छाया-ए केन्द्रियनैरयिकाः संवृतमोनिका भवन्ति देवाश्च ।
विकलेन्द्रियाणां विकटा, संहत-विता च गर्भ ॥ १ ॥ इति । पुनरपि योनिौविध्यमाह-'तिविहा' इत्यादि । त्रिविधायोनिस्तथाहिकर्मोन्नता, शद्धावर्ता, वशीपत्रिका चेति । तत्र कूम:-कच्छपः, तद्वत्-तत्पृष्ठवद् उन्नता कूमेन्निता । शङ्खास्येवायत्तों यस्यां सा शङ्खावा । वंश्याः-वंशजाल्याः पत्रकमिव या सा वंशी पत्रिका । कून्निता योनिः कासां स्त्रीणां भवतीत्याह'कुम्मुन्नया' इत्यादि, कूनिता योनिरुत्तमपुरुषमातॄणां भवति। तदेव स्पष्टयति -'कुम्मुन्नयाए णं' इत्पादि, कूमेन्नितायां योनौ त्रिविधा उत्तमपुरुषा गर्भ व्युत्तामन्ति-प्राप्नुवन्ति गर्ने उत्तधन्त इत्यर्थः । तद्यथा-उत्तमपुरुषायथा-अर्हन्तः, चक्रवर्तिनः, वलदेववासुदेवाः । एतयोर्वरदेववासुदेवयोः सहचरत्वादेकत्वविवक्षणम् । शमवित्ती योनिः स्त्रीरत्नस्य भवति । स्त्रीरत्न-पञ्चेन्द्रियरत्नविशेषः, यस्य स्पर्शमात्रेण लोहनिर्मितपुरुषो गलति द्रवितो भवति, उत्कृष्टातिशयितकामविकारजनितपय ठोष्णतापविशेषत्वादस्येति । अत एवास्यां जीवा न निष्पद्यन्ते इत्याहवह विवृत्त योनि है, और जो दोनों प्रकारकी होती है वह मिश्र योनि है । अर्थात् कुछ ढकी होती है और कुछ खुली होती है वह संवृत्त विवृत्त योनि है । कौन योनि किनको होती है। यही इस गाथा द्वारा प्रकट किया गया है-" एगिदिय नेरच्या संवुडजोणी " इत्यादि । ___इस प्रकार से भी योनि तीन प्रकार की होती है-कूर्मोन्नत, शङ्खा. वर्त, और वंशपत्रिका जो योनि कूर्म-कच्छप के पृष्ट की तरह उन्नत होती है वह कूमेन्नित योनि है, जिसमें शंखकी तरह आवर्त होते हैं वह शेखावत योनि है, वंशजाली के पत्रुकी तरह जो योनि होती है ખૂલી રહે છે તે યોનિને વિદ્યુત નિ કહે છે થોડે અંશે ઢંકાયેલી અને ડે અંશે ખુલ્લી હેય એ પી એનિને સ વૃતવિવૃત (મિશ્ર) નિ કહે છે. ક્યા જીવને કયા પ્રકારની નિ હોય છે તે નીચેની ગાથામાં સમજાવ્યું છે
" एगिदिय नेरइया सवुडजोणी" त्याह
નિના આ પ્રમાણે પણ ત્રણ પ્રકાર પડે છે-(૧) ફર્મોન્નત, (૨) શંખાવત, અને (૩) વંશપત્રિકા. જે ચનેિ કાચબાની પીઠના સમાન ઉન્નત હય છે, તે નિને કૃવત નિ કહે છે જે નિમાં શખના જેવાં આવ7 (વળકે) હોય છે, તે ચે નિને શંખાવર્ત થાનિ કહે છે વંશજાલીના પત્રના જેવી જે નિ હેય છે, તે યોનિને વશપત્રિકા નિ કહે છે આ એનિઓ