________________
सुधाटीका स्था०३उ.१सू०१४ धर्माचार्यादीनामशक्यप्रत्युपकारित्वनिरूपणम् ६३३ " मुओ १ निट्ठनं २ चिय, करव ३ कंजी ४ य भजिया ५ रव्या । दुविहा ७ जूसो ८ ओपा-मणयं २ अंवगरसो दसम १० ॥१॥ पाणगदव्वं तिविह१३, कयलीफलमेव १४, सेचणं दव्यं १५।।
गोरसदव्याइ तिनि य १८, वंजणव्वाइं एयाई" ॥२॥ इति । छाया-सूपो १ निष्ठान्नं २ चैव करस्वः ३ कंजी ४ च भर्जिका ५ व्या ।
द्विविधा ७ युषः ८ अवसावणं ९ आम्रकरसो दशमम् (व्यञ्जनम्) १०॥१॥ पानकद्रव्यं त्रिविधं १३ कदलीफलमेव १४ सेचनं १५ द्रव्यम् ।
गोरसद्रव्याणि त्रीणि च १८, व्यञ्जनद्रव्याणि-एतानि ॥२॥ तत्र सूपः-हिंग्यादि संस्कृता मुद्गादिदालिः १, निष्ठान्न-' कढी' इति भाषाप्रसिद्ध द्रव्यम् । करम्ब:-सुसंस्कृतं भक्तद्राक्षादिमिश्रं मिष्टं दधि ३ । कंजीव्याघारितमम्लिकादिपानीयं ' कांजी' इति प्रसिद्धम् ४ ।
भर्जिका-पत्रशाक ' भाजी-तरकारी' इति प्रसिद्धम् ५। रव्या द्विविधागुडरव्या तक्ररब्वा च ' रावडी' इति प्रसिद्धम् ७। यूपः-जीरकादि व्याघारितो मुद्गादि रसः ८ अवस्रामणं-व्याधारित सिद्धतन्दुलपानीयं । कट-ओसामण' से सूपादिक रसरूप व्यंजन लिये गये हैं-'सूओ निहन्नंचिय' इत्यादि
हिंगु आदि से संस्कृत मूग आदिकी दालका नाल मूप है, कढीका नाम निष्ठान्न है, भक्त द्राक्षा आदिसे मिश्र मीठे दही का नाम करस्य है जिसमें वघार दिया गया है ऐसे इमली आदिके पानी का नान कांजी है, भाजी पत्र शाकका नाम भर्जिका है, गुडरव्या और तक रब्बाके भेद से रव्या दो प्रकारकी होती है, तक रव्या का नाम राबडी-महेरी है । जीरे आदिके वधारसे युक्त मुद्गादि का जो रस है उसका नाम यूष है, वघारसे युक्त मांडका नाम ओसामण है, आमके रस का नाम आमઅહીં વ્યંજન પદથી સૂપાદિક રસરૂપ વ્યંજન ગૃહીત થયેલ છે– ___“सूओ निदन्नं चिय" याहि
હિંગ આદિ નાખીને મગ આદિની દાળને સૂપ કહે છે-કઢીને નિષ્ઠાન્ન કહે છે. દ્રાક્ષાદિથી મિશ્રિત મીડા દહીંને કરમ્બ કહે છે, વઘારેલા આંબલી माहिना पाणी ल ४९ छे. माल (पiesiqui मेथी, भू, तलियो) ને ભજિંકા કહે છે. રબડી બે પ્રકારની છે-(૧) ગેળની રબડી અને (૨) મહેરી (છાશમાં રાંધેલા અનાજની એક વાનગી–ઘેશ) જીરા આદિના વઘારથી યુક્ત મગ આદિનું જે ઓસામણ હોય છે તેને યૂષ કહે છે, વઘારથી યુક્ત માંડ (ભાતનું ઓસામણ) ને ઓસામણ કહે છે. કેરીના રસને આમરસ કહે