________________
स्पानाम उक्तंच-" दुप्पडियारा माया पियरो सामी गुरू य लोएत्य ।
तत्य गुरू दुयलोए अइदुक्करतरपडीयारो ॥१॥ इति । छाया-दुष्पतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽत्र ।
तत्र गुरु द्वैयलोके अति दुष्फरतरमतीकारः ॥१॥ तत्र प्रथम मातापित्रोदुष्प्रतिकरतां प्रदर्शयति-कोऽपि पुरुष-मुपुत्र प्रत्यर्थः । अम्बापितरम्-अम्बया-मात्रा सहितं पितरं मातापितरावित्यर्थः, संप्रातरपि-संसम्यक् प्रातः संपातः-अरुणोदयसमकालमेघेत्यर्थः अम्बा पितरं-स्वजननीजनक शतपासहस्रपातलेः अभ्यज्य-तैलाभ्यङ्ग शरीरसंवाहनं कृत्वा सुरभिणा-सुगन्धियुक्तेन गन्धाट्टकेन गन्धचूर्णेन उद्वर्त्य-उद्वर्तनं ' उवटना' इति प्रसिद्धं कृत्वा पुनस्त्रिभिरुदकैः-गन्धोदकेन उष्णोदकेन शीतोदकेन च मज्जयित्वा-स्वहस्तेन स्नपयित्वा तया सर्वालङ्कारविभूपित कृत्या पत्रात् मनो-मुस्वादुकं स्थालीपाक शुद्धं-पाकपात्रे मुसिद्ध विनापाकपात्रेण केवलाग्निना पाको न सुनिष्पमो भवतीतिविशेपणमेतत् । पुनः कीदृशमित्याह-' अटारस० । इत्यादि, अष्टादश व्यन्जनानि रसव्यनकवस्तूनि सूपादीनि, अष्टादशव्यञ्जनानि यथावाले, ऐसे धर्मगुरु के यहां धर्माचार्य कहा गया है। कहा भी है'दुप्पडियारा मायापियरो' इत्यादि।
माता पिता के प्रत्युपकार करने के पाठ में जो मनोज्ञ विशेषण आहारका आया है उसका तात्पर्य सुस्वाद भोजन से है । स्थालीपाक शब्द से यह प्रकट किया गया है कि पापानमें पकाया गया भोजन अच्छी तरह से पक जाता है, विना पाक पात्रके केवल अग्निसे निष्पन्न भोजन सुनिष्पन्न नहीं होता है जिन अठारह प्रकार के व्यञ्जनों से वह भोजन सहित होता है, उनके नाम इस प्रकार से हैं यहां व्यंजन शब्द આ ત્રણેને ઉપકાર એટલે બધે હોય છે કે તેમને બદલો વાળવાનું કાર્ય ०४२ ५६ ५९ छे. ४ह्यु नय छे -" दुष्पडियारा मायापियरो" त्याल.
માતાપિતાના ઉપકારનો બદલે વાળવાના કથનમાં આહારની સાથે જે મને જ્ઞ વિશેષણ વપરાયું છે, તેના દ્વારા સુસ્વાદુ ભોજન સૂચિત કરાયું છે.
સ્થાલીપાક” શબ્દ દ્વારા એ વાત પ્રકટ કરવામાં આવી છે કે પાપાત્રમાં પકાવવામાં આવેલું ભોજન સારી રીતે પાકી (૨ ધાઈ જાય છે, પાકપાત્રને ઉપયોગ કર્યા વિના માત્ર અશિથી તૈયાર થયેલુ ભજન સુનિષ્પન્ન (સારી રીતે તૈયાર થયેલું) હેતું નથી તે ભેજનની સાથે જે ૧૮ પ્રકારના વ્યંજન પિરસવાની વાત કરી છે, તે વ્યંજનનાં નામ નીચે આપવામાં આવ્યાં છે.