________________
કરશે
स्थानाङ्गलने टीका-'तिहिं ठाणेहिं ' इत्यादि-पोडशमूत्री सुगमा । नवरं-त्रिभिः स्थान-कारणैः लोके-क्षेत्रलोके-ऊर्वावस्तिर्यक रूपेऽन्धकार लोकान्धकार द्रव्यतो दृष्टि विघातानुभावरूपं, भावतः प्रकाशशस्वभावज्ञानामावस्वरूपं भवति । क्षेत्रलोक स्वरूपमाह“आगासस्स पएसा, उड्च अहे य तिरियलोए य ।
जाणाहि खेत्तलोय, अशंतजिणदेसियं सम्मं ॥ १॥" छाया-आकाशस्य प्रदेशा ऊर्ध्वमधश्च तिर्यग्लोके च ।
जानीहि क्षेत्रलोकम् . अनन्तजिनदेशितं सम्यक् ॥ तान्येव कारणान्याह-' अरिहं तेहिं ' इत्यादि, अरीन्-जानापरणीय-दर्शनावरणीयमोहनीयान्तरायरूपाणि घातिकमणि नन्ति नाशयन्तीति-अरिहन्तस्तेषु, अस्य विशेपव्याख्या-आवश्यकत्ररय मत्कृतायां नुनितोपिणी टीकाणं विलोकनीया । व्युच्छिद्यमानेषु निर्वागं गच्छत् इति प्रयनं कारणम् १,तथा अत्माप्ते धर्मे टीकार्थ-उवलोक, अधोलोक और तिर्थरलोक ये तीन लोका, लोक शब्दले यहां गृहील हुए हैं। द्रव्यान्धकार और भावान्धकारके भेदले दो प्रकारका अन्धकार होता है, जिसले दृष्टि का विधात होता है वह द्रव्यान्धकार है । तथा प्रकाशक स्वसावरूप ज्ञान का जो अभाव है वह मावान्धकार है, क्षेत्रलोकका स्वरूप इस प्रकार से कहा गया है- आगसस्स पएला उडूं च ' इत्यादि । ज्ञातावरणीय, दर्शनावरणीय, मोहनीय और अन्त. रायरूप चार धातिया की का जो नाश कर देते हैं वे अरिहन्त हैं। इसकी विशेष व्याख्या आवश्यक सूत्र की मुनितोपिणी टीका में देखनी चाहिये । व्युच्छिद्यमान शब्द का अर्थ है जब वे निर्वाण जाने लगते हैं ऐला। पूर्व शब्द से कहां उत्पाद पूर्व से लेकर लोकबिन्दुसार तक ટીકાર્થ–લેક શબ્દથી ઉલેક, અલેક અને તિર્યક અહી ગ્રહણ કરાયા छ. म ४२ना मे ले छ-(१) F०-४२ अने. (२) मापा- २. ना દ્વારા દષ્ટિને વિઘાત થાય છે, તેનું નામ દ્રવ્યાકાર છે, તથા પ્રકાશક સ્વભા વરૂપ જ્ઞાનને જે અભાવ છે તેનું નામ ભાવા-ધકાર છે ક્ષેત્રનું સ્વરૂપ આ प्रमाणे ४ह्यु छ-" आगासस्स परसा उडूढं च " त्याह
જ્ઞાનાવરણીય, દર્શનાવરણીય, મેહનીય અને અન્તરાય, આ ચાર ઘાતિયા કર્મોને જેમણે ક્ષય કરી નાખે છે, તેમને અહંત કહે છે. આ પદની વિસ્તૃત વ્યાખ્યા આવશ્યક સૂત્રની મુનિષિ ટીકામાં આપવામાં આવેલ છે. "युनियमान " 20 " भनि। क्षय शत नि मागे वियरता."