________________
सुधा टीको स्था०३७०१ सू० ११ नैरयिकादीनां लेश्यानिरूपणम्
६
छाया - नैरयिकाणां तिस्रोलेश्याः प्रज्ञप्ताः, तद्यथा-कृष्णलेश्या, नीललेश्या, कापोतलेश्या १| असुरकुमारणां तिस्रो लेश्याः संक्लिष्टाः प्रज्ञताः, तद्यथा - कृष्णलेश्या, नीललेश्या, कापोतलेश्या २ । एवं यात्रत् स्वनितकुमाराणाम् ११ | एवं पृथिवीकायिकानाम् १२, अव्-वनस्पतिकायिकानामपि १३ - १४ | तेजस्कायिकानां १५, वायुकाका १६, द्वीन्द्रियाणां १७, त्रीन्द्रियाणां १८, चतुरिन्द्रियाणामपि विस्त्रो लेश्या यथा नैरयिकाणाम् १९ । पञ्चेन्द्रियतिर्यग्योनिकानां विस्रोलेश्याः संक्लिष्टाः प्रज्ञप्ता, तद्यथा - कृष्णलेश्या, नीललेश्या, कापोतलेइया २० । पञ्चेन्द्रितिर्यग्योनिकानां तिस्रो लेश्या अमेलिष्टाः मज्ञप्ताः तद्यथा-तेजोलेश्याः, पद्मलेश्याः, शुललेश्याः २१ | एवं मनुष्याणामपि २३ । चानन्यन्तराणां यथा असुरकुमाराणां२४ | वैमानिकानां तिस्रो लेश्याः प्रज्ञप्ताः, तद्यथा - तेजोलेश्या, पद्मलेश्या, शुललेश्या २५ ।। सू० ११ ।।
जीवों का स्त्री आदि के विषय में परिणति ( आसक्ति ) लेइया के वंश से होती है इसलिये देश्याकी प्ररूपणा करते हुए सूत्रकार दण्ड कों में उनका कथन करते है -' नेरइयाणं तओ लेस्साओ पण्णत्ताओ' इ० सूत्रार्थ- नैरयिकों के तीन लेइयाएँ कही गई हैं जो इस प्रकार से हैंकृष्णलेश्या, नीललेश्या और कापोतलेइा । असुरकुमारों के भी वे ही तीन लेइयाएँ संक्लिष्टरूप में कही गई है इसी तरह का कथन यावत् स्तनितकुमारों तक जानना चाहिये, पृथिवीकायिकों के अष्कायिकों के और वनस्पतिकायिकों के तथा तेजस्कायिकों के, वायुकायिकों के, द्वीन्द्रियों के, तेइन्द्रियों के एवं चौइन्द्रियों के भी नैरयिकों की तरह से ही तीनों कृष्णादि लेश्याएँ जाननी चाहिये, तथा जो पञ्चेन्द्रिय तिर्यश्च हैं उनको संक्लिष्ट रूपमें ये कृष्णादि तीन लेइयाएँ और असंक्लिष्ट रूपमें
છવામાં આ આદિના વિષયમા જે પરિણતિ ( આસક્તિ ) હાય છે, તે લેશ્યાને લીધે હાય છે તેથી હવે સૂત્રકા૨ ૨૪ ૬ડકાના જીવામાં લેશ્યાઓની ३ रे -" नेरइयाणं तओ लेखाओ पण्णत्ताओ धत्याहि
સૂત્રા -નારકામાં કૃષ્ણુલેશ્યા, નીલલેશ્યા અને કાપાતલેશ્યા, આત્રણ લેસ્યાઓને સાવ હાય છે. અસુરકુમારામાં પણ એજ ત્રણ લેસ્યાઓના સકિલષ્ટ રૂપે સદૂભાવ કહ્યો છે. આ પ્રકારનું કથન સ્તનિતકુમારેા પન્તના ભવનપતિ દેવા विषे यशु समभवु. पृथ्वी अयिक, अयूजयि, वनस्पतिप्रायिक, तेन्ससायिक, વાયુકાયિક, દ્વીન્દ્રિયેા, ત્રીન્દ્રિય અને ચતુરિન્દ્રિયમાં પશુ નારકોની જેમ કૃષ્ણ, નીલ અને કાપાત વૈશ્યાને સદ્ભાવ ય છે. પચેન્દ્રિય તિય ચામાં કૃષ્ણાદિ લેશ્યાઓના સકિલષ્ટરૂપે સદ્ભાવ સમજવે અને તેોલેશ્યા, પદ્મલેસ્યા અને