________________
D
६१०
स्थानानसूत्रे तत्र जाता अकर्मभूमिजाः । अन्तरे-सव्ये समुद्रस्य द्वीपा ये ते अन्तरद्वीपाः, तेषु जाता अन्तरद्वीपजाः ॥ सू० १० ॥ __ स्यादिपरिणतिश्च जीवानां लेश्यावशतो भवतीति लेश्याः प्ररूपयन् दण्डकेषु ता आह
मूलम्-नेरइयाणं तओ लेख्लाओ पण्णताओ, तं जहा. कण्हलेस्सा, नीललेस्सा, काउलेस्ला १ । असुरकुमाराणं तओ लेस्लाओ संकिलिटाओ पण्णत्ताओ, तं जहा-कहलेस्ला, नोल. लेस्ला, काउलेस्ला २। एवं जाय थणियकुमाराणं ११। एवं पुढविकाइयाणं १२ । आउ-वणस्लइकाइयाणवि १३-१४, तेउकाइयाणं १५, बाउकाइयाणं १६, बेइंदियाणं १७, तेंदियाणं१८, चउरिदियाणवि तओ लेस्साओ जहा नेरइयाणं १९ । पंचिंदियतिरिक्खजोणियाणं तओ लेस्साओ संकिलिहाओ पण्णत्ताओ, तं जहा-कण्हलेस्सा, नीललेस्सा, काउलेस्लाओ२० । पंचिदियतिरिक्खजोणियाणं तओ लेस्साओ असंकिलिट्राओ पण्णत्ताओ, तं जहा-तेउलेस्सा, पम्हलेस्ला, सुकलेस्सा२१। एवं अणुरुलाणवि २३ । वाणमंतराणं जहा असुरकुमाराणं २४ । वेमाणियाणं तओ लेस्साओ पण्णताओ तं जहा-तेउलेस्सा पम्हलेस्सा, सुकलेस्सा २५॥ सू.११॥ समुद्र के मध्य में जो द्वीप हैं वे अन्तरद्वीप हैं। इन अन्तरदीपों में जो उत्पन्न होते हैं वे अन्तरद्वीपज हैं। ये अन्तरद्वीप क्षेवल लवणसमुद्र में ही है इनकी संख्या छप्पन है ॥ सू०१० ॥ છે તેમને અન્તરદ્વીપ કહે છે. તે અન્તરદ્વીપમાં જે જી ઉત્પન્ન થાય છે, તેમને અન્તરદ્વીપ જ કહે છે. લવણ સમુદ્રમાં જ એવાં અન્તરદ્વીપે આવેલા છે અને તેમની સંખ્યા ૫૬ ની છે સૂ૦૧૦ છે