________________
सुधा टीका स्था०३ ९० १ सू०९ वृक्षदृष्टान्तेन पुरुषप्ररूपणम् ६०१ रित्रपुरुषश्चापि वाच्यः ४ । पुनः पुरुपत्रैविध्यय् , तत्र-पुवेदानुभवनप्रधानः पुरुषो वेदपुरुषः । स च पुरुषवेदानुभूतिकाले स्त्री पुनपुंसकेषु त्रिध्वपि भवति, "वेयपुरिसो तिलिंगो वि पुरिस वेयाणुभूइकालाम्म " इति वचनात् , यथा- स्त्रीकामितारूपपुरुपवेदसंपन्नानि स्त्री पुरुष नपु सकानीति । इदमुक्तं भवति-स्त्रीकामुकी स्त्री, स्त्रीकामुकः पुरुषः, स्त्री पुरुप कामुकं नपुसकं चेति । यहा-स्त्रीनपुसकवेषधारी पुरुषो वेदपुरुपः कथ्यते, अयं वेदेन पुरुषः वेषेणतु स्त्री, नपुसकं वापि भवति १, चिह्नः-पुरुपचिह्न श्मशुरोमादिभिरूपलक्षितः पुरुषश्चिह्नपुरुषः, चिह्नमागेण पुरुपो न तु यथार्थतया, यथा-उपशुपभृतिचिह्नयुक्तं नपुंसकमिति । यद्वा-चिन-वेषेण पुरुपचिह्न चारित्ररूप भावप्रधान पुरुष चारित्र पुरुषमें लिया गया है। वेदपुरुषों पुंवेदानुभव प्रधानतावाला पुरुप गृहीत हुआ है । यह पुंवेदानुभवप्रधान पुरुप बेदानुभूति कालमे स्त्री, पुनपुसक तीनों में भी होता है। कहा भी है-"वेयपुरिसोतिलिंगोवि पुरिमवेयाणुभूइकालस्मि" स्त्री पुनपुंसक स्त्रीकामिताल्पपुरुषवेदसंपन्न होते है । नात्पर्य इस काथनका ऐसा है कि पुरुष की चाहनावाली स्त्री होती है, स्त्रीकी चाहनावाला पुरुष होना है । और स्त्रीपुरुप दोनों की चाहनावाला नपुंमक होता है । अथवा स्त्री नपुंसक वेषधारी जो पुरुष होता है वह वेदपुरुष है । ऐमा पुरुष केवलवेद से पुरुष होताहै वेषले तो वह स्त्री या नपुग्नक होताहै। मश्रु, रोम दाढी-मूछ आदिरूप जो पुरुषचिह्न है उन चिह्नोंसे उपलक्षित जो पुरुषहै वह चिह्न पुरुष है, यह चिह्न पुरुपचिह्न मात्र से पुरुष होताहै यथार्थ रूपमें पुरूष नहीं होता।
વેદપુરુષમાં પુવેદાનુભવની પ્રધાનતાવાળા પુરુષ ગ્રહણ કરવામાં આવેલ છે. તે પુ વેદાનુભવ પ્રધાન પુરુષ, પુરુષવેદાનુભૂતિકાળમાં સ્ત્રી, ૫ (પુરુષ) અને नस४, ये त्रोमा पाडाव श छे ४घु ५ ५३ छ ?-" वेयपुरिसो तिलिंगो वि पुरिसचेयाणुभूइकालम्मि 'जीन'नस स्त्री मिता३५ ५२५३४ सपन्न હોય છે. આ કથનનુ તાત્પર્ય એ છે કે પુરુષની ચાહનાવાળી સ્ત્રી હોય છે, આની ચાહનાવાળે પુરુષ હોય છે, અને સ્ત્રી અને પુરુષ, એ બનેની ચાહ નાવાળે નપુંસક હોય છે
અથવા–સ્રીપુ સક વૈષધારી જે પુરુષ હોય છે તેને વેદપુરુષ કહે છે, એ પુરુષ કેવળ વેદની અપેક્ષાએ જ પુરુષ હોય છે, વેષની અપેક્ષાએ તે તે સ્ત્રી અથવા નપુસક હોય છે શ્મ, રોમ (દાઢી-મૂછ) આદિ રૂપ જે પુરુષચિહ્ન છે, તે ચિહ્નોથી ઉપલક્ષિત જે પુરુષ છે તેને ચિહ્નપુરુષ કહેવાય છે. તે ત્રિપુરુષ તે ચિહ્નોની અપેક્ષાએ જ પુરુષ લાગે છે, પણ યથાર્થ રૂપે તે પુરુષ હોતે
७६ थ