________________
-
-
५९०
स्थानाको प्राणातिपातादि निषेधश्च गुक्षिसद्भावे भवतीति गुप्तिप्ररूपणां तत्सम्बन्धा द्दण्ड प्ररूपणां चाह -
___ मूलम्--तओ गुत्तीओ पण्णताओ, तं जहा- सणगुत्ती वइगुत्ती कायगुत्ती । संजयमणुस्साणं तओ गुत्तीओ पण्णत्ताओ, तं जहामणगुत्ती वइगुत्ती कायगुत्ती। तो अगुत्तीओ पण्णताओतं जहामण अगुत्ती वइ अगुत्ती काय अगुत्ती । एवं नेरइयाणं जाव थाणियकुमाराणं, पंचिंदियतिरिक्ख जोणियाणं, असंजतमणुस्साणं, वाणमंतराणं, जोइसियाणं, वेमाणियाणं॥ तओ दंडा पण्णत्ता, तं जहा--मणदंडे वइदंडे कायदंडे । नेरइयाणं तओ दंडा पण्णत्ता, तं जहा--मणदंडे वइदंडे कायदंडे, विगलिंदियवज्जं जाब वेमाणियाणं ॥ सू० ७॥ छाया-तिस्रो गुप्तयः प्रज्ञप्ताः, तद्यथा-मनोगुप्तिः, वाग्गुप्तिः, कायगुप्तिः । संयतममनुष्याणां तिस्रो गुप्तयः प्रज्ञप्ताः, तद्यथा-मनोगुप्तिः, वाग्गुप्ति कायगुप्तिः । तिस्रो° ऽगुप्त यः प्रज्ञप्ताः, तद्यथा-मनोऽगुप्तिः वागगुप्तिः, कायागुप्तिः । एवं नैरयिकाणां यावत्स्तनित कुमाराणां, पञ्चेन्द्रियतिर्यग्योनिकानाम् , असंयतमनुष्याणां, वानव्यन्तराणां, ज्यतिष्काणां, वैमानिकानाम् । त्रयोदण्डाः प्रज्ञप्ताः, तद्यथा-मनोदण्डः, वाग्दण्डः, कायदण्डः । नैरयिकाणां त्रयो दण्डाः प्रज्ञप्ता', तद्यथा-मनोदण्डः, चाग्दण्डः, कायदण्डः । विकलेन्द्रियवर्ज यावद् वैमानिकानाम् । सू० ७॥ भंजक है वह मङ्गल हैं धर्मदेव का नाम दैवत हैं, “चैत्य" यह पद "चिती संज्ञाने" धातु से बना हैं इसका अर्थ सम्मक् ज्ञान से जो युक्त होता है यह है ।। सू०६ ॥
प्राणातिपात आदिका निषेध गुप्तिके सद्भावमें होता है, इस कारण अब सूत्रकार गुप्तिकी प्ररूपणा और उसके सम्बन्ध से दण्डकी प्ररूपणा करते हैं-' तओ शुत्तीओ पण्णताओ' इत्यादि। नाम हैवत छ. “ चैत्य " यैत्य ५६ “ चिती संज्ञाने" धातुमाधी मन्युं छे. જે સમ્યક જ્ઞાનથી યુક્ત હોય છે તેને જ રીત્યરૂપ માનવામાં આવે છે. સૂ. ૬
ગુણિના સદૂભાવમાં જ પ્રાણાતિપાત આદિને નિષેધ સંભવી શકે છે. તે કારણે હવે સૂત્રકાર ગુપ્તિની પ્રરૂપણ કરે છે અને ત્યારબાદ તેનાથી વિપशत मेवानी ३५ ४२ छ-" तओ गुत्तीओ पण्णत्ताओ" त्याल