________________
सुघाटीका स्था०३०१०६ आरम्भादिकरणस्य क्रियान्तरस्य फलनिरूपणम् ५८५ सुकेन अनेषणीयेन अशनपानखाद्यमस्वाद्येन प्रतिलम्भयिता भवति ३, इत्येतैस्त्रिभिः स्थानैर्जीवा अल्पायुष्कतया कर्ममकुर्वन्ति ॥ १॥ त्रिभिः स्थानैर्जीवा दीर्घा - युष्कतया कर्म प्रकुर्वन्ति, तद्यथा - नो प्राणान् अतिपातयिता भवति १, नो मृषावक्ता भवति २, तथारूपं श्रमणं वा माहनं वा प्रासुकैषणीयेन अशनपानखाद्यस्वाद्येन प्रतिलम्भयिता भवति ३, इत्येतैस्त्रिभिः स्थानैर्जीवा दीर्घायुक्तया कर्मप्रकुर्वन्ति ||२॥ त्रिभिः स्थानैर्जीवा अशुभदीर्घायुष्कतया कर्मप्रकुर्वन्ति, तद्यथा- प्राणान् अतिपातयिता भवति १, मृपावक्ता भवति २, तथारूपं श्रमणं वा माहनं वा हीलिता, निन्दिता, खिसिता, गर्हिता, अवमानयिता अन्यतरेण अमनोज्ञेन अमीतिकार केण अथवा माहन को अप्राशुक एवं अनेषणीय अशन, पान, खाद्य और स्वायरूप आहार से प्रतिलाभित करता है । इस तरह इन तीन स्थानों से जीव अल्प आयुष्करूप से कर्मका बन्ध करता है ।
इन तीन स्थानों से जीव दीर्घ आयुष्करूप से कर्म का बन्ध करता है । जैसे- जो प्राणों का विनाश करनेवाला नहीं होता है एक वह, तथा दूसरा वह जो मृषावादी नहीं होता है, तथा तीसरा वह जो तथारूप वाले श्रमण को अथवा माहण को प्रासुक एवं एषणीय अशन, पान, खाद्य और स्वाद्यरूप आहार से प्रतिलाभित करता है । इस तरह के इन तीन स्थानों से जीव दीर्घ आयुष्करूप से कर्म का बन्ध करता है | इन तीन स्थानोंसे जीव अशुभदीर्घ आयुष्करूप से कर्म का बन्ध करता है। जसे - जो प्राणातिपात-प्राणों का विनाशक होता है एक वह, तथा दूसरा वह जो मृषावक्ता होता है २ तथा तीसरा वह जो तथारूपवाले श्रमण અથવા માહનને અપ્રાસુક અને અનેષણીય અશન, પાન, ખાદ્ય અને સ્વાદ્યરૂપ ચતુર્વિધ આહાર વહેાવરાવવાથી. આ ત્રણુ સ્થાન વડે જીવ અલ્પ આયુષ્ય રૂપે ક`ના ખધ કરે છે,
નીચેના ત્રણ સ્થાનેા (કારણેા) દ્વારા છત્ર દીર્ઘ આયુષ્ય રૂપે ક ના अध अरे छे–(१) आयेन विनाश नही उरवाथी, (२) भृषावाही नहीं जनवाथी, અને (૩) તથારૂપ શ્રમણ અને માહનને પ્રાસુક અને એષણીય અશન, પાન, ખાદ્ય અને સ્વાદ્યરૂપ આહાર વહેારાવવાથી. આ ત્રણ સ્થાનેથી જીવ દીર્ધાચુષ્ક રૂપે કર્મને બંધ કરે છે,
નીચેના ત્રણ સ્થાને દ્વારા જીવ અશુભ દી આયુષ્ક રૂપે કમના બધ ४२ - (१) आगोनो विनाश १२वाधी, (२) भृषावादी ( असत्य मोसनार ) થવાથી અને (૩) તથારૂપવાળા શ્રમણ અજના માહણુની ભટ્સના કરવાથી,
था
ઉ