________________
सुधा टोका स्था०३ उ० १ सू० १ इन्द्रस्वरूपनिरूपणम्
५५९
मूलम् -- तओ इंदा पण्णत्ता, तं जहा -- णामिंदे ठवाणंदे दविदे | तओ इंदा पण्णत्ता, तं जहा णाणिंदे दंसणिंदे वरित्तिंदे | तओ इंदा पण्णत्ता, तं जहा देविंदे असुरिंदे मणुसिदे ॥ सू. १ ॥
छाया - त्रय इन्द्राः प्रज्ञप्ताः, तद्यथा-नामेन्द्रः स्थापनेन्द्रः द्रव्येन्द्रः । त्रय इन्द्राः प्रज्ञप्ताः, तद्यथा - ज्ञानेन्द्रः दर्शनेन्द्रः चारित्रेन्द्रः । त्रय इन्द्राः मज्ञप्ताः, तद्यथा - देवेन्द्रः असुरेन्द्रः मनुष्येन्द्रः ॥ सू० १ ॥
टीका- ' तओ इंदा ' इत्यादि सूत्रत्रयं सुगमम् ।
"
नवरम् -- नामेन्द्रः सचेतनस्य यस्य कस्यचिद् गोपालदारकादेः अचेतनस्य वा वस्तुनः प्रासादादे: ' इन्द्र: ' इत्ययथार्थं नाम क्रियते । स नामेन्द्रः नाममात्रेणेन्द्र इत्यर्थः १ | स्थापनेन्द्रः - यद् इन्द्राद्यभिप्रायेण स्थाप्यते काष्ठकर्मादी सद्भावस्थापनया असद्भावस्थापनया वा इन्द्र: ' इति स्थापना क्रियते २ । टीकार्थ - तीन इन्द्र कहे गये हैं जैसे नामेन्द्र, स्थापनेन्द्र और द्रव्येन्द्र इस तरह से भी तीन इन्द्र कहे गये हैं- जैसे ज्ञानेन्द्र, दर्शनेन्द्र और चारिवेन्द्र तथा देवेन्द्र, असुरेन्द्र और मनुष्येन्द्र
सचेतन जिस किसी गोपालदारक आदिका अथवा अचेतन प्रासाद आदि वस्तुका जो इन्द्र ऐसा नाम किया जाता है वह नाम इन्द्र है नामइन्द्र में जिस इन्द्र का नाम रखा गया है उस इन्द्र के गुण आदि उसमें नहीं होते हैं केवल व्यवहार चलाने के लिये ही यह नाम निक्षेप किया जाता है स्थापना दो प्रकार की है एक सद्भाव स्थापना और दूसरी असद्भाव स्थापना इन्द्र आदि के अभिप्राय के वशवर्ती हुए जीव के द्वारा जो काष्ठ पाषाण आदि में उसके आकार की अथवा विना आकार की
ઈન્દ્ર ત્રણ કહ્યા છે, જેમકે નામેન્દ્ર, સ્થાપનેન્દ્ર અને દ્રવ્યેન્દ્ર. આ રીતે પણ ત્રણ ઈન્દ્ર કહ્યા છે-જ્ઞાનેન્દ્ર, દનેન્દ્ર અને ચારિત્રન્દ્ર. તથા બીજી રીતે પણ ત્રણ ઇન્દ્ર કહ્યા છે-દેવેન્દ્ર, અસુરેન્દ્ર અને મનુષ્યેન્દ્ર
સચેતન જે કાઈ ગાપાલદારક આદિનું અથવા અચેતન પ્રાસાદ (ભુવન) माहि वस्तुनु' 'छेन्द्र' भेवु नाम सपाय छे, तेने 'नाभेन्द्र' हे छे. નામેન્દ્રમાં જે ઈન્દ્રનુ નામ રાખવામાં આવ્યું હાય છે તે ઇન્દ્રના ગુણુ આદિના સદા સાવ જ હતેા નથી, પરંતુ માત્ર વ્યવહાર aalવવાને માટે જ તે નામ આપવામાં આવ્યું હાય છે. સ્થાપના એ પ્રકારની કહી છે–(૧) સદૂભાવ સ્થાપના, (૨) અસદૂભાવ સ્થાપના. ઇન્દ્ર આદિની માન્યતાને અધીન થયેલા જીવ દ્વારા કા, પાષાણુ આદિમાં, તેના આકારની કે અનાકારની