________________
६०
स्थांनाङ्गसूत्र र्जायते । एतद्वयं प्ररूपणामात्रविषयमेव । यत्तु-असंख्यातखण्डीकृतैर्वालायौः स्पृष्टा अस्पृष्टा वाऽऽाकाशप्रदेशाः प्रतिसमयमेकैकशो निस्सार्यन्ते, एवं निस्सारिते सति यावताकालेन पल्यो निले पो निष्ठितो भाति स काला सूक्ष्मक्षेत्रपल्यो. पममुच्यते । एवं सूक्ष्मक्षेत्रसागरोपमं तेषां दशभिः कोटीकोटीभिर्भवति । अनेन सुक्ष्मक्षेत्रपल्योपम-सागरोपमेण दृष्टिवारे द्रव्याणि मीयन्ते।
अत्र-उदारपल्योपम-क्षेत्रपल्योपमयोग्रहणं न कृतम् , अनुपयोगित्वात् , सूत्रे 'अद्धे'-ति विशेषणस्योक्तत्वाच्चेति ॥ सू० ४२॥
पूर्वोक्तैः पल्योपमादिभिर्येषां क्रोधादीनां फलभूतकर्मस्थितिनिरूप्यते तत्स्वरूपनिरूपणं कुर्वन्नाह
मूलम्-दुविहे कोहे पण्णत्तेतं जहा-आयपइट्ठिए चेव परपइट्रिए चेव एवं नेरइयाणं जाव वेमाणियाणं । एवं जाव मिच्छादंस_णसल्ले ॥ सू० ४३॥
छाया-द्विविधः क्रोधः प्राप्तः, तद्यथा-आत्मप्रतिष्ठितश्चैव परप्रतिष्ठितश्चैव । एवं नैरयिकाणां यावद् वैमानिकानाम् । एवं यावत् मिथ्यादर्शनशल्यम् ॥ मू० ४३ ॥ व्यावहारिकक्षेत्र पल्योपम की १० कोटाकोटि से एक व्यापहारिक क्षेत्र सागरोपम बनता है इस सूक्ष्मक्षेत्रपल्योपमजन्य सागरोपम से दृष्टिवाद में द्रव्यों की गिनती की जाती है ३ । यहां सूत्र में उद्धारपल्योपम और क्षेत्रपल्पोपमफा जो ग्रहण नहीं किया गयाहै वह इनके यहां अनुपयोगी होने से नहीं किया गया है । तथा सूत्र में " अद्धा" ऐसा विशेषण कहा गया है । मु०४२ ॥
पूर्वोक्तपल्योपम आदिकों द्वारा जिन कोधादिकों की फलभूत कर्मस्थिति का निरूपण होता है अब सूत्रकार उसके स्वरूप का निरूपण કેટિટિ પ્રમાણવાળે એક “વ્યાવહારિક ક્ષેત્ર સાગરોપમ * કાળ હોય છે. આ સૂક્ષમ ક્ષેત્રપામ જન્ય સાગરોપમ દ્વારા દૃષ્ટિવાદમાં દ્રવ્યોની ગણતરી કરવામાં આવે છે. અહીં સૂત્રમાં ઉદ્ધાર પામ અને ક્ષેત્રપાપમને જે ગ્રહણ કરાયા નથી તેનું કારણ એ છે કે અહીં તેઓ અનુપયોગી છે. તથા सूत्रमा “ अद्धा” मा ५४ विशेषय३३ १५रायुं छे. ॥ सू ४२ ॥
પૂર્વોક્ત પોપમ આદિ દ્વારા ક્રોધાદિકેની ફલભૂત કર્મ સ્થિતિનું નિર. પણ થાય છે. તેથી હવે સૂત્રકાર તે ક્રોધાદિકના સ્વરૂપનું નિરૂપણ કરે છે–