________________
सुंधा टोका स्था०२ उ० ४ सू० ४१ केवलिप्रज्ञप्तधर्मलाभनिरूपणम्
ધ્રુવ
निवर्त्य - जीवप्रदेशेभ्यः शरीर पृथक्कृत्वेत्यर्थः, तत्र देशेनेलिकागतौ सर्वे । अथवादेशेन शरीर निवर्त्यात्मनः पादादिनिर्याणवान् । सर्वेण - सर्वाङ्गनिर्याणवानीति । यद्वा - पञ्चविधशरीरसमुदायापेक्षया देशतः शरीरम् औदारिकादिकं निवर्त्य - परित्यज्य तैजसकार्मणे त्वादायैव तथा सर्वेण सर्वे शरीरसमुदायं निवर्त्य - परित्यज्य निर्याति - सिध्यतीत्यर्थः ५ ।। सू० ४० ॥
पूर्वं यत् सर्वनिर्याणमुक्तं तच्च परम्परया धर्मश्रवणलाभादिभिर्भवतीति तत्माप्तिप्रकारं प्रदर्शयति
मूलम् - दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए तं जहा -खएण चेव, उवसमेण चेव, जाव केवलं मणपज्जवनाणं उप्पाडेजा, तं जहा खण्ण चेव उवसमेण चैव ॥ ४१ ॥
छाया—द्वाभ्यां स्थानाभ्यामात्मा केवलिप्रज्ञप्तं धर्मलभते श्रवणतया, तद्यथा क्षयेण चैत्र उपशमेन चैव यावत् केवलं मनःपर्यवज्ञानमुत्पादयति, तद्यथा क्षयेण चैव उपशमेन चैव || सु०४१ ।।
-
टीका - ' दोहिं ' इत्यादि । सुगमम् । नवरम् - उदयप्राप्तयोर्ज्ञानावरणीयदर्शनावरणीययोः कर्मणोर्निर्जरणेन उपशमेन - अनुदितयोस्तयोर्विपाकाननुभवनेन अपेक्षा लेकर कथन स्फुरण के विषय में, स्फुटन के विषय में, संवर्तन के विषय में और निवर्तन के विषय में भी करना चाहिये-टीका में यह विषय स्पष्टरूप से प्रकट किया गया है ॥ ४० ॥
पहिले जो सर्वनिर्याण कहा गया है वह जीव को परम्परारूप से धर्मश्रवण के लाभ आदि से प्राप्त होता है अतः अब सूत्रकार उसकी प्राप्ति के प्रकार को प्रदर्शित करते हैं
(
दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेजा ' इत्यादि । दो स्थानों को लेकर आत्मा केवलिप्रज्ञप्त धर्म को सुनने से प्राप्त
એક દેશ અને સર્વ દેશની અપેક્ષાએ સ્ફુરણના વિષયમાં, સ્ફેટનના વિષયમાં, સંવનના વિષયમાં અને નિવતનના વિષયમાં પણ કથન સમજવું જોઇએ ટીકામાં આ વિષય સ્પષ્ટરૂપે પ્રકટ કરવામાં આવ્યેા છે !! સ ૪૦૫
આગળ જે સૉંનિયંણુ પ્રકટ કરવામાં આવ્યુ છે તે જીવને પર પરારૂપે ધર્મ શ્રવણુના લાભ આદિથી પ્રાપ્ત થાય છે. તેથી સૂત્રકાર હવે તેની પ્રાપ્તિના अञ्जारनुं निषष्णु ४२ छे- " दोहिं ठाणे हिं आया केवलिपण्णत्त धम्मं लभेज्जा" त्याहि. ટીકા-એ સ્થાને દ્વારા (બે પ્રકારે) આત્મા કેવલિપ્રજ્ઞપ્ત ધર્મને શ્રવણુ દ્વારા आप्त कुरी शर्तें छे. ते मे स्थान नीचे प्रमाणे छे- (1) क्षयश्य भने (२)