________________
स्थानासूत्रे
,
क्षयोपशमेनेत्युक्तं भवति । एवं जाव इत्यादि, यावच्छादेन" केवलं बोहि बुझेज्जा, मुडे भवित्ता अगाराओ अणगारियं पव्वज्जा, केवलं वंभचेरवासमावसेज्जा, केवलेणं संजमेणं संजमिज्जा, केवलेणं संवरेणं संवरेज्जा, केवलं आभिणिवोहियनाणमुप्पाडेज्जा " इति संग्राह्यम् ।
५००
छाया - केवल बोधि बुध्यते, मुण्डो भूत्वा अगाराद् अनगारितां मव्रजति, केवलं ब्रह्मचर्यवासमावसति, केवलेन संयमेन संयमयति, केवलेन संवरेण संवृणुयात्, केवलमाभिनिवोधिकज्ञानमुत्पादयति ।
कर सकता है वे दो स्थान हैं एक क्षयरूप और दूसरा उपशमरूप इसी प्रकार से वह यावत् केवलज्ञान को और मनः पर्यवज्ञान को उत्पन्न कर सकता है उदयप्राप्त ज्ञानावरणीय और दर्शनावरणीय कर्मा की निर्जरा से इन्हीं की अनुदित अवस्था में इनके विपाक के अनुभव से एवं इनके क्षयोपशम से जीव मतिज्ञान, श्रुतज्ञान, अवधिज्ञान और मनः पर्ययज्ञान को प्राप्त करता है तथा चक्षुदर्शन, अचक्षुदर्शन, अवधिदर्शन को प्राप्त करता है - यहां यावत् शब्द से " केवलं बोहिं बुज्झेज्जा, मुंडे भवित्ता, अगाराओ अणगारियं पव्वज्जा, केवलं वंभचेरवासमाबसेज्जा, केवलेणं संजमेणं संजमिज्जा, केवलेणं संवरेणं संवरेज्जा, केवलं आभिणिबोहियनाणमुप्पाडेज्जा " इस पाठ का संग्रह हुआ है। यहां बोधिशब्द से मतिज्ञान, श्रुतज्ञान, अवधिज्ञान और मनः पर्ययज्ञान चार ज्ञानों का ग्रहण हुआ है । केवलज्ञान का ग्रहण इसलिये
ઉપશમરૂપ. એજ પ્રમાણે (તે એ સ્થાના દ્વારા ) તે મનઃવજ્ઞાન અને કેવળજ્ઞાન પન્તના જ્ઞાનાને પ્રાપ્ત કરી શકે છે. ઉદયમામ જ્ઞાનાવરણીય અને દનાવરણીય કર્મોની નિરાથી તેમની અનુદિત અવસ્થામાં તેમના વિપાકના અનુભવથી અને તેમના ક્ષચેાપશમથી જીવ મતિજ્ઞાન, શ્રુતજ્ઞાન, અવધિજ્ઞાન અને મન:પવજ્ઞાનને પ્રાપ્ત કરે છે, તથા ચક્ષુકન, અચક્ષુદન, અને અવધિદર્શનને પ્રાપ્ત કરે છે. અહીં યાવત્ ( પર્યન્ત ) પદ વડે નીચેના પાઠના સ'ગ્રહ થયા છે એમ સમજવું,
"केवलं वोईि बुज्झेन्जा, मुंडे भविता, अगाराओ अणगारियं पव्वज्जा, केवलं बंभचेरवासमावसेज्जा, केवलेणं संजमेणं संजमिज्जा, केवलेणं संवरेण संवरेज्जा, केवलं आभिणिबोहियनाणमुप्पाडेज्जा " सहीं गोधि शब्द द्वारा
મતિજ્ઞાન, શ્રુતજ્ઞાન, વિધિજ્ઞાન, અને મનઃપવજ્ઞાન, આ ચાર જ્ઞાનને ગ્રહણુ