________________
सुधा टीका स्था० १ ० १ सू०२ आत्मन एकत्वनिरूपणम्
किच-सामान्यरूपेणात्मा एकः । यतः सर्वेषामात्मनां स्वरूपं तुल्यमेवास्ति, अन्यथा विभिन्नरूपत्वे कश्चिदेकोविवक्षित एव आत्मास्यात् तदितरे तु सर्वेऽप्यात्मानोऽनात्मानः स्युः । सर्वेषामात्मनां स्वरूपमुपयोग एवेति सर्वे तुल्यस्वरूपा एव । 'उपयोगलक्षणो जीवः ' इति वचनात् । इत्थं चोपयोगरूपैकलक्षणत्वात् सर्वेऽप्यात्मान एकरूपाः एकरूपत्वाच्चैकः, इत्यात्मन एकत्वं सिध्यतीति । अथवा-जन्ममरणसुखदुःखादिसंवेदनेष्वसहायत्वादेक आत्मेति भावनीयम् । अत्र सर्वसूत्रेषु कथंचिदिति योजनीयम् । कथंचिद् वादस्याविरोधेन सर्वत्र वस्तुव्यवस्था निवन्धनत्वात् । उक्त चगई आचारचिन्तामणि नाम की टीका देखनी चाहिये आत्मा के प्रकरण में आई हुई टीका में यह विषय स्पष्ट किया गया है।
किच-सामान्यरूप से आत्मा एक है-इसका कारण यह है कि समस्त आत्माओं का स्वरूप एक ही है यदि इनका विभिन्नरूप माना
जावे तो कोई एक विवक्षित ही आत्मा हो सकेगा इन से अतिरिक्त ___ आत्मा अनात्मा होगा । समस्त आत्माओं का उपयोग ही एक स्वरूप है इस कारण वे सब तुल्य स्वरूपवाले ही हैं। “उपयोग लक्षणो जीवः" ऐसा सिद्धान्त का वचन है। इस तरह उपयोगरूप एक लक्षण होने से समस्त आत्माको एकरूप होने के कारण एक प्रकार से आत्मा में एकत्व सिद्ध होता है। __ अथवा--जन्ममरण सुखदुःख आदि के संवेदन में असहाय होने से आत्मा एक है ऐसा विचारना चाहिये यहां समस्त सूत्रों में " कथઆચારચિન્તામણિ નામની ટીકા વાચી લેવી. ત્યા આત્માના પ્રકરણની ટીકામાં આ વિષયનું સ્પષ્ટીકરણ કરવામાં આવ્યું છે
સામાન્યરૂપે આત્મા એક જ છે, કારણ કે સમસ્ત આત્માઓનું સ્વરૂપ એક જ છે. જે તેમનું વિભિન્નરૂપ માનવામાં આવે તે કોઈ એક અમુક ચોક્કસ સ્વરૂપવાળા આત્માને જ આત્મા કહી શકાય અને તે સિવાયના આત્માઓને અનાત્માઓ માનવા પડશે ઉપગ જ સમસ્ત આત્માઓનું એક માત્ર લક્ષણ छ, तेथी समस्त मात्भासा समान २१३५वा छे. “ उपयोगलक्षणो जीवः । જીવ (આત્મા ) નું લક્ષણ ઉપગ છે એવું સિદ્ધાંત કથન છે. આ રીતે ઉપયોગરૂપ એક લક્ષણવાળા હેવાથી સમસ્ત આત્માઓ એકરૂપ હોય છે, तेथी 'एगे आया" मात्मामा व सिद्ध थाय छे. अथवा-भभ२६, સુખદુઃખ આદિના સવેદનમાં અસહાય હોવાથી સમસ્ત આત્માઓમાં એકત્વ सिद्ध थाय छे. मी या सूत्रामा " कथञ्चित् ” “ मभु दृष्टि " पहने।