________________
स्थानासो
" स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः।
लोकद्वितयभाविन्यो साङ्गत्यं नैव विभ्रति ॥ १ ॥ इति । तथा-" नयास्तव स्यात्पदसत्वलाञ्छिता, रसोपविद्धाइवलौहधानवः ।
भवन्त्यभिप्रेतफला यतरततो, भवन्तमार्याः प्रणता हितैषिणः ॥२॥ इति च । सकलपदार्थानां ज्ञानादिभिर्विपयीकरणादात्मनस्तदितरपदार्थापेक्षया प्राधान्यमस्तीत्यतः प्रथमं तनिर्देशः ॥ सू० २ ॥
आत्मन एकत्वमभ्युपगच्छद्भिः कैश्चित्तस्य निष्क्रियत्वमङ्गीकृतम् , तन्मतं निरा. कर्तुमात्मनः क्रियावत्वं वक्ष्यमाणः सूत्रकारः क्रियाजनकत्वेन प्रथमं दण्डस्वरूपमाह
मूलम्-एगे दंडे ॥ सू०३॥ छाया-एको दण्डः ॥ ३ ॥ व्याख्या-'एगे दंडे' इत्यादि
दण्ड:-दण्डयते-ज्ञानाद्यैश्वर्यापहारेण पीडयते निस्सारी क्रियते वा आत्माश्चित् " पद का प्रयोग कर लेना चाहिये क्यों कि कथञ्चित् वाद् सर्वत्र अविरोधरूप से वस्तु व्यवस्था का कारण होता है। कहा भी है
"स्याहादाय तथा च नयास्तव०" इत्यादि।
आत्मा ही ज्ञानादिकों द्वारा समस्तपदार्थों को जानती है इसलिये उसका ही इतर पदार्थों की अपेक्षा प्राधान्य है-इसी कारण यहां उसका सर्वप्रथम निर्देश हुआ है।सू०२॥
कितनेक सिद्धान्तकारों ने-सांख्य आदिकों ने-आत्मा को एक मान कर भी उसे निष्क्रिय माना है सो उसके मत को निराकरण करने के लिये आत्मा में क्रियावत्व का कथन करने वाले सूत्रकार क्रिया जनक होने से प्रथमदण्ड का स्वरूप कहते हैं। एगे दण्डे । इत्यादि ॥ ३ ॥ પ્રયોગ થ જોઈએ, કારણ કે કથંચિતવાદ સર્વત્ર અવિરોધરૂપે વસ્તુ વ્યવસ્થાનું કારણ હોય છે. यु ५ स्याद्वादाय तथा च नयास्तव । त्यादि.
આત્મા જ જ્ઞાનાદિકે દ્વારા સમસ્ત પદાર્થોને જાણે છે. તે કારણે પાછળ જેમનું પ્રતિપાદન કરવામાં આવ્યું છે તે પદાર્થો કરતા તેનું પ્રાધાન્ય છે. તે કારણે અહીં સૌથી પહેલાં આત્માને નિર્દેશ થયો છે સૂ૦૨ /
સાંખ્ય આદિ દર્શનકારોએ આત્માને એક માનવા છતાં પણ તેને નિષ્ક્રિય માન્ય છે તેથી તેમની તે માન્યતાનું ખંડન કરવાને માટે આત્મામાં ક્રિયાત્વનું કથન કરનારા સૂત્રકાર, ક્રિયાજનક હોવાથી પહેલાં દંડનું કથન કરે છે
" एगे दण्डे " त्याहि ॥ 3 ॥