________________
सुंबा टीका स्था० २ उ० ३ ० ३६ द्वीपसमुद्राणामिन्द्रनिरूपणम्
સદ્દઉં
1
विमानवर्णविषयः क्रमश्चायम् - सौधर्मेशानयोः पञ्चवर्णानि विमानानि । ततो द्वयोः सनत्कुमारमाहेन्द्रयोः कृष्णवर्णवर्जितानि चतुर्वर्णानि । पुनर्द्वयोर्ब्रह्मलोकलान्तकयोः कृष्णनीलवर्णे विहायान्यत्रिवर्णानि । ततः पुनर्द्वयोर्महाशुक्रसहस्रारयोः पीतानि शुक्लानि च । ततोऽनन्तर शुक्लान्येवेति, उक्तञ्च -
" सोहम्मे पंचवन्ना, एक्कगहाणी उवजा सहस्सारो । दो दो तुल्लाकप्पा, तेण परं पुंडरीयाई ॥ १ ॥ " छाया - सौधर्मे पञ्चवर्णानि, एकैकहानिस्तु यावत् सहस्रारः ।
द्वौ द्वौ तुल्यौ कल्पौ तेन परं पुण्डरीकाणि || १ || इति । देवाधिकारादेव द्विस्थानकानुपातिनीं तेषामवगाहनामाह - 'गेवेज्जगाणं ' इत्यादि, ग्रैवेयकानां देवानामवगहना ऊर्ध्वोच्चत्वेन द्वे रत्नी - रत्नि द्वयपरिमिता प्रज्ञप्ता भगवता ॥ सू० ३६ ॥
॥ इति द्विस्थानकस्य तृतीय उद्देशकः समाप्तः || २-३ ॥
के वर्ण इस प्रकार से है सौधर्म और ईशान में पांचों वर्णवाले विमान हैं । सनत्कुमार और माहेन्द्र इन दो कल्पों में कृष्णवर्णवर्जित चारवर्ण वाले विमान हैं । ब्रह्मलोक और लान्तक में कृष्ण, नील वर्ण वर्जित तीन वर्णवाले विमान है महाशुक्र और सहास्रार देवलोक में पीत और शुक्लवर्णवाले विमान है । इनके बाद शुक्लवर्णके ही विमान हैं । कहा भी है - " सोहम्मे पंचचन्ना " इत्यादि ।
यहां द्विस्थानों का प्रकरण चल रहा है इसलिये ग्रैवेयक निवासी देवों की ही यहाँ शरीरावगाहना कही गई है कि - " गेवेजगाणं " ग्रैवेयक देवोंकी शरीरावगाहना ऊँचाईकी अपेक्षा रत्निप्रमाण है || सू० २६ ॥ दूसरे स्थानकका तीसरा उद्देशा संपूर्ण ।। २-३
વિમાનાનાં વધુ આ પ્રમાણે છે-સૌધમ અને ઇશાનમાં પાંચે વર્ણવાળા વિમાને છે. સનત્કુમાર અને માહેન્દ્ર કામાં કૃષ્ણવર્ણ સિવાયના ચારે વણુનાં વિમાના છે બ્રાલેાક અને લાન્તકમાં કૃષ્ણ અને નીલવર્ણ સિવાયના ત્રણે વર્ષોંનાં વિમાના છે. મહાશુષ્ક અને સહસ્રાર કલ્પમાં પીત અને શુકલ વણુનાં વિમાના છે. ત્યારપછીનાં કામા શુકલવર્ણવાળાં જ વિમાને છે. કહ્યું પણ છે કે— " सोहम्मे पचवन्ना " धत्याहि.
એ સ્થાનાના અધિકાર ચાલતા હાવાથી ત્રૈવેયકનિવાસી દેવાની જ शरीरावगाडुना भड़ीं अष्ट श्वासां भावी छे. " गेवेन्जगाणं " चैवेय निवासी દેવાના શરીરનું પ્રમાણુ–ઉંચાઈની અપેક્ષાએ એ રત્નિપ્રમાણુ કહ્યું છે. ૫ સૂ. ૩૬ll ખીન સ્થાનકના ત્રીજે ઉદ્દેશક સપૂર્ણ ૫ ૨-૩ ॥
}: