________________
४१९
सुधा टोका स्था०२३०३ सू० ३२ पद्महदादि द्रद्वैविध्यनिरूपणम् बहुसम० जाव तं जहा--शहियप्पवायदहे चैव रोहियंसप्पवायदहे चेव । जंबूमंदरस्स पव्वयस्स दाहिणेणं हरिवासे वाले दो पवायदहा पण्णत्ता बहुलम जाव तं जहा-हरिप्पवायहहे चेव हरिकंतप्पवायदहे चेव । जंबूमंदस्स पव्ययस्त उत्तरदाहिजेणं महाविदेहवासे दो पवायदहा पण्णत्ता बहुलम० जाव तं जहा-- सीयप्पवायदहे चेव सीतोदप्पवायहहे चेव। जंबू मंदरस्त पवयस्स उत्तरेणं रम्लए वासे दो पवायदहा पण्णत्ता बहुसमजाव तं जहा --णरकंतप्पवायदहे चेक गारीकंतप्पवायदहे चेव । एवं हेरण्णवए वासे दो पवायदहा पण्णत्ता- बहुसभ० जाव तं जहा-सुवन्नकूलप्पवायदहे चेव रुप्पकूलप्पवायदहे चेव । जंबू मंदरास पव्वयस्त उत्तरेणं एरवएवाले दो पायदहा पण्णत्ता बहुसमजाव तंजहा रत्तप्पवायदहे चेव रत्तवइप्पवायदहे चेवा जंबू मंदरस्स पव्वयस्स दाहिणेणं भारहेवाले दो महाणईओ पण्णत्ताओ बहुलम जाव तं जहा-गंगा चेव सिंधू चेव । एवं जहा पवायदहा तहा गईओ भाणियवाओ जाव एरवए वाले दो महाणईओ पण्णत्ताओ बहुसमतुल्लाओ जाव तं जहा-रत्ता चेव रत्तवई चेव ॥सू०३२॥
छाया-जम्छु मन्दस्थ पर्वतस्य उत्तरदक्षिणेन चुल्ल (क्षुद्र) हिमवच्छिखरिणीवर्पधरपर्व तयो द्वौं महादौ प्रप्तौ बहुसमतुल्यौ अविशेपौ अनानात्वौ अन्योन्यं नातिवर्तेते, आयामविष्कम्भोच्चत्योद्वेधसंस्थानपरिणाहेन, तद्यथा - पद्मदश्चैव
'जंबू मंदरस्स पव्वयस्स' इत्यादि। टीकार्थ-जम्बूद्वीपस्थ सुमेरुपर्वतकी उत्तरदिशामें और दक्षिण दिशामें क्षुद्रहिमवान् पर्वन एवं शिखरी पर्वतके ऊपर दो महाहद् द्रह कहे गये हैं
" जवूमदरस्स पव्वयस्स" त्याह
ટીકાઈ–બુદ્ધીવમાં આવેલા સુમેરુ પર્વતની ઉત્તર દિશામાં અને દક્ષિણ દિશામાં આવેલા સુદ્રહિમવાનું અને શિખરી પર્વત પર બે મહા હર (સરોવર)