________________
-
-
सुधारीका स्था०२३०३सू०२७ शब्दादिनामात्तानाचादिमेदनिरूपणम् ३७५ प्रीत्युत्पादका इन्द्रियालादका इत्यर्थः । १० । मनोज्ञाः-मनसा ज्ञायन्ते शोभनत्वेन हितकारित्वेन च ये ते तथा । ११ । मन आमाः मनः प्रियाः । यद्वा-मनोऽमाः मनसा अम्यन्ते गम्यन्ते वल्लभत्वेनानुस्मयन्ते ये ते तथा। विपक्षे 'तद्भिन्नाः' इति व्याख्येयम् ११ ॥ सू० १६ ॥
पुद्गलाधिकारादेव तद्धर्मान् शब्दादीन् आत्तादिविशेषणविशिष्टान् निरूपयन्नाह मूलम्-दुविहा सहा पण्णत्ता तं जहा-अत्ताचेव अणत्ता चेव१॥ एवं इट्टा जाव नणामा६ । दुविहा रूवा पण्णत्ता तं जहा-अत्ता चेव अणत्ता चेव, जाव मणामा १२ । एवं गंधा १७, रसा २४, फासा, एवमिकिके छ छ आलावगा भाणियवा ३२॥ सू० २७॥
छाया-द्विविधाः शब्दाः प्रज्ञप्तास्तद्यथा-आत्ताश्चैव अनावाश्चैव १ । एवम् इष्टा यावत् मन आमाः ६ । द्विविधाः रूपाः प्रज्ञप्तास्तद्यथा-आत्ताश्चैव अनात्ताश्चैव, यावत् मन आमाः १२। एवं गंधाः १८, रमाः २४, स्पर्शाः, एवमेकैके पड़ पड् आलापका भणितव्याः ३२ ॥ सू० २७॥ संपन्न होते हैं वे कमनीय पुद्गल हैं और इनसे जो भिन्न पुद्गल हैं वे अकमनीय पुद्गल हैं जो पुद्गल इन्द्रियों के आह्लादक होते है वे पदल प्रिय पुद्गल है और जो इनसे भिन्न पुद्गल हैं वे अप्रियपुद्गल है मन के द्वारा जो पुद्गल शोभनरूप से और हितकारीरूप से जाने जाते है वे मनोज्ञ पुद्गल हैं और जो इनसे भिन्न पुद्गल हैं वे अमनोज्ञ पुद्गल हैं जिन पुद्गलों को मन बल्लभ (प्रिय ) रूप से वारं बार याद करता है वे पुद्गल मनोऽम हैं अथवा मन को जो पुद्गल प्रिय होते हैं वे पुद्गल मन आम हैं इनसे भिन्न पुद्गल मनः अनाम हैं ॥ स्लू० २६॥
તેમને કમનીય પુલો કહે છે અને તેમનાથી ભિન્ન પુલેને અકમનીય પુદ્ર કહે છે. જે પુલે ઈન્દ્રિયોને માટે આહ્લાદજનક હોય છે તે પુલોને પ્રિય પુલે કહે છે અને તેમના કરતાં ભિન્ન પુલેને અપ્રિય પુલે કહે છે. જે પુલે મનને શોભિતા અને હિતકારી લાગે છે, તે પુલને મને પદ્રો કહે છે અને તેમના કરતાં ભિન્ન મુદ્રને અમને પુલો કહે છે. જે પુલને મન વલ્લભ (પ્રિય) પુતરૂપે વારંવાર યાદ કરે છે, તે પુલને મનેમ અથવા મનઆમ પુલે કહે છે. એવાં દ્ધલે મનને પ્રિય લાગે છે. તેમનાથી ભિન્ન પુલને અમનેમ (મન અનામ) પુલો કહે છે. સૂ. ૨૬