________________
सुपी का स्था०२उ०३० २६ पुद्गलानां संघातभेदकारणनिरूपणम्. ३६७ परमाणुपोग्गला चेव नोपरमाणुपोग्गला चेव ३। दुविहा पोग्गला पण्णत्ता, तं जहा-सुहुमा चेव बायरा चेव ४ । दुविहा पोग्गला पण्णत्ता तं जहा-बद्धपासपुठ्ठा चेव नोबद्धपासपुट्ठा चेव ५ । दुविहा पोग्गला पण्णत्ता, तं जहा-परियाइय चेव अपरियाइयच्चेव ६ । दुविहा पोग्गला पण्णत्ता, तं जहाअत्ता चेव अणत्ता चेव ७ । दुविहा पोग्गला पण्णत्ता तं जहाइटा चेव आणिट्ठा चेव ८। एवं कंना ९, पिया १०, मणुन्ना ११, मणामा १२ ॥ सू० २६ ॥ ___ छाया-द्वाभ्यां स्थानाभ्यां पुद्गलाः संहन्यन्ते, तद्यथा-स्वयं वा पुद्गलाः संहन्यन्ते, परेण वा पुद्गलाः संहन्यन्ते १। द्वाभ्यां स्थानाभ्यां पुद्रला भियन्ते तद्यथा-स्वयं वा पुद्गला भिद्यन्ते परेण वा पुद्गला भिद्यन्ते २ । द्वाभ्यां स्थानाभ्यं पुद्गलाः परिशटन्ति, तद्यथा-स्वयं वा पुद्गलाः परिशटन्ति, परेण वा पुद्गलाः परिशाटयन्ते ३ । एवं परिपतन्ति ४ विध्वंसन्ते ५ ।
द्विविधाः पुद्गलाः प्रज्ञप्ताः, तद्यथा-भिन्नाश्चैव अभिन्नाश्चैव १। द्विविधाः पुद्गलाः प्रज्ञप्तास्तद्यथा-भिदुरधर्माणश्चैव नो भिदुरधर्माणश्चैव २ । द्विविधाः पुद्गलाः प्रज्ञप्तास्तद्यथा-परमाणुपुद्गलाश्चैव नो परमाणुपुद्गलाश्चैव ३। द्विविधाः पुद्गलाः प्रज्ञप्ताद्यथा-मूक्ष्माश्चैव वादराश्चैव ४ । द्विविधाः पुद्गलाः प्रज्ञप्तास्तद्यथा-बद्धपार्श्वस्पृष्टाश्चैव नो वद्धपार्श्वस्पृष्टाश्चैव५। द्विविधाः पुद्गलाः प्रज्ञप्तास्तद्यथा-पर्यात्ताश्चैव अपर्यात्ताश्चैवद । द्विविधाः पुद्गलाः प्रज्ञप्तास्तद्यथा-आत्ताश्चैव अनात्ताश्चैव ७। द्विविधाः पुद्गलाः प्रज्ञप्तास्तद्यथा-इष्टाश्चैव, अनिष्टाश्चव ८। एवं कान्ताः९, मियाः १०, मनोज्ञाः ११, मन आमाः १२ ॥ मू० २६ ।।
पुनलों के संघात और भेद के कारण की प्ररूपणा'दोहिं ठाणेहिं पोग्गला साहणंति' इत्यादि ।
टीकार्थ-यह पंचसूत्री है-इसका अर्थ सुगम है, स्वभावसे ही जो पुद्गल परस्पर में मिल जाते हैं-जैसे वे अभ्रादिकों (मेघों) में मिल
પલેના સંઘાત (સગ) ની તથા વિઘટનના કારણેની પ્રરૂપણા– " दोहिं ठाणेहिं पोगगला साहणंति" त्या:
ટકાથ–આ પંચસૂત્રી છે, તેનો અર્થ સરળ છે. અભ્રાદિકમાં (મેઘમાં) પુલ જે રીતે એક બીજા સાથે મળી જાય છે–પિંડરૂપ બની જાય છે, તે