________________
स्थानाम मूलम्-दुविहे सद्दे पण्णत्ते तं जहा-भासासदे चेव णोभासासदे चेव । १ । भासासदे दुविहे पण्णत्ते तं जहा-अक्खरसंबद्धे व नोअक्खरसंवद्वे चेव । २। णोभासासदे दुविहे पपणत्ते, तं जहा-आउज्जसदे चेव, णोआउज्जसद्दे चेव । ३ । आउज्जसदे दुविहे पण्णत्ते, तं जहा-तते चेव वितते चेव । ४ । तते दुविहे पण्णत्ते, तं जहा-घणे चेव झुसिरे चेव । एवं वितते वि। ६ । णोआउज्जसद्दे दुविहे पण्णत्ते, तं जहा-भूसणसदे चेव नोभूलणसदे चेव । ७ । णोभूमणसद्दे दुविहे पण्णत्ते, तं जहा-तालसद्दे चेव, लत्तियासद्दे चेव । ८ । दोहिं ठाणेहि सदुपाए सिया, तं जहा-साहनंताण चेव पुग्गलाणं सटुप्पाए सिया। भिज्जंताण चेव पोग्गलाणं सदुप्पाए सिया ॥सू०२५॥
छाया-द्विविधः शब्दः प्रज्ञप्तस्तद्यथा-भापाशब्द चैव नोभापाशब्दश्चैव । भापाशब्दो द्विविधः प्रज्ञप्तस्तद्यथा - अक्षरसंवद्धश्चैव नोअक्षरसंबद्धश्चैव । नोभापाशब्दो द्विविधः प्रज्ञप्तप्तद्यथा-तोयशव्दश्चैव नोआतोद्यशब्दश्चैव । आतो. यशब्दो द्विविधः प्रज्ञप्तस्तद्यथा-ततश्चैव विततश्चैव । ततो द्विविधः प्रज्ञप्तस्तद्यथाघनश्चैव शुपिरश्चैव । एवं विततोऽपि । नोआतोबगब्द द्विविधः प्रज्ञप्तस्तद्यथाभूपणशब्दश्चैत्र नोभूपणशब्दश्चैव । नोभूपणशब्दो विविधः प्रज्ञप्तस्तद्यथा-तालशब्दश्चैव लतिकाशब्दश्चैव । द्वाभ्यां स्थानाभ्यां शब्दोत्पादः स्यात् , तद्यथासंहन्यमानानां चैव पुद्गलानां शब्दोत्पादास्यात् , भिधमानानां चैत्र पुद्गलानां शब्दो त्पादः स्यात् ।। सू० २५॥
टीका- दुविहे सद्दे' इत्यादि मूत्राष्टकं सुगमम् । नवरम्-भापाशब्द: भाषापर्याप्तिनामकर्मोदयापादितो जीवशब्दः, तदन्यस्तु नोभापाशब्दः १ ।
टीकार्थ-शब्द दो प्रकारका कहा गया है-एक भाषाशब्द और दूसरा नोभाषाशब्द भाषाशब्द भी दो प्रकारका कहा गया है एकअक्षर सम्बद्ध दूसरा
શબ્દને નીચે પ્રમાણે બે પ્રકાર કહ્યા છે-(૧) ભાષાશબ્દ અને (૨) ને ભાષાશદ, ભાષાશબ્દના પણ નીચે પ્રમાણે બે પ્રકાર કહ્યા છે-(૧) અક્ષર સંબદ્ધ