________________
D
पमा टीका स्था०२३ १सू० २४ अधोलोकमानादिविषय आत्मनो वैविध्यम् ३५१ एवं पभासइ, विकुम्वइ, परियारेइ, भासं भासइ, आहारेइ, परिणामइ, वेदेइ, निज्जरेइ ९। दोहि ठाणेहिं देवे सहाई सुणेइ, सव्वेण वि देवे सद्दाइं सुणेइ जाव निज्जरेइ १४। मरुया देवा दुविहा पण्णत्ता तंजहा-एगसरीराचेव बिसरीरा चेव, एवं किन्नरा, किंपुरिसा, गंधव्वा, णागकुमारा, सुवन्नकुमारा, अग्गिकुमारा, वाउकुमारा, ८ । देवा दुविहा पण्णत्ता तंजहाएगसरीरा चेव विसरीरा चेव ॥सू० २४ ॥
बीयट्ठाणस्स बीओ उद्देसओ समत्तो ॥ २-२ ॥ छाया-द्वाभ्यां स्थानाभ्यामात्मा अधोलोकं जानाति पश्यति, तद्यथासमवहतेन चैव आत्मना आत्मा अधोलोकं जानाति पश्यति, असमवहतेन चैव आत्मना आत्मा अधोलोकं जानाति पश्यति । यथावधिः समवहतासमवहतेन चैव आत्मना आत्मा अधोलोकं जानाति पश्यति।१। एवं तिर्यग्लोकम् २ ऊर्ध्वलोकम३ केवलकल्पलोकम् ४ । द्वाभ्यां स्थानाभ्यामात्माऽधोलोकं जानाति पश्यति, तद्यथा-विकुर्वितेन चैव आत्मनाआत्मा अधोलोकं जानाति पश्यति, अविकुर्वितेन चैव आत्मना आत्मा अधोलोकं जानाति पश्यति । यथावधिः विकुर्विताविकुवितेन चैव आत्मनाआत्मा अधोलोकं जानाति पश्यति । १ । एवं तिर्यग्लोकम् २ ऊर्ध्वलोकम् ३, केवलकल्प लोकम्४। द्वाभ्यां स्थानाम्यामात्मा शब्दान् शृणोति, तद्यथा-देशेनापि आत्मा शब्दान् शृणोति, सर्वेणापि आत्मा शब्दान् शृणोति १, एवं रूपाणि पश्यति २, गन्धान्-आजिघ्रति ३, रसान् आस्वादयति ४, स्पर्शान् प्रतिसंवेदयति ५ । द्वाभ्यां स्थानाभ्यामात्माऽवभासते, तद्यथा-देशेनापि आत्मा अवभासते सर्वेणापि आत्मा अवभासते १, एवं प्रभासते २, विकुर्वति ३, परिचारयति ४, भाषां भापते ५, आहारयति ६, परिणमयति ७, वेदयति ८, निर्जस्यति ९ । द्वाभ्यां स्थानाभ्यां देवः शब्दान् श्रृणोति - देशेनापि देवः शब्दान् श्रृणोति सर्वेणापि देवः शब्दान् शृणोति यावत् निर्जरयति १४ । मरुतो देवा द्विविधाः प्रज्ञप्तास्तद्यथा-एकशरीरा द्विश्चैवशरीराश्चव । १ । एवं किन्नराः २, किं पुरुषाः३, गन्धर्वाः४, नागकुमाराः५, सुवर्णकुमारा:६, अग्निकुमारा ७, वायुकुमाराः ८॥ देवाद्विविधाः प्रज्ञप्तास्तद्यथा-एकशरीराश्चैव द्विशरीराश्चैत्र ।। सु० २४ ॥
॥ द्वितीयस्थानस्य द्वितीय उद्देशकः समाप्तः ॥ २-२ ॥