________________
स्थानाशास्त्र पार वैमानिकाचरमाचरमत्वेनोक्ताः, तेचावधिनाऽधोलोकादीन् जानन्ति पश्यन्तीति तद्वेदने जीवस्य प्रकारद्वयमाह
मूलम्-दोहिं ठाणेहिं आया अहोलोगं जाणइ, पासइ, तं जहा-समोहएणं चेव अप्पाणेणं आया अहोलोगं जाणइ, पासइ, । असमोहएणं चेव अप्पाणेणं आया अहोलोगं जाणइ, पासइ, आहोही समोहया समोहएणं चेव अप्पाणेणं आया अहोलोग जाणइ, पासइ, १ । एवं तिरियलोगं २ उड्डलोगं ३ केवलकप्पलोग ४ । दोहिं ठाणेहिं आया अहोलोगं जाणइ, पासइ, तं जहा-विउठिवएणं चेव अप्पाणेणं आया अहोलोगं जाणइ, पासइ, अविउविएणं चेव अप्पाणेणं आया अहोलोगं जाणइ, पासइ । अहोही विउव्विया विउम्बिएणं चेव अप्पाणेणं आया अहोलोग जाणइ, पासइ १ एवं तिरियलोगं २। उड्डलोगं ३, केवलकप्प लोग४ । दोहिं ठाणेहिं आया सदाइं सुणेइ तं जहा-देसेणवि आया सहाई सुणेइ, सव्वेण वि आया सहाई सुणेइ, एवं रूवाइं पासइ, गंधाइं अग्बाइ, रसाइं आसाएइ, फासाइं पडिसंवेदेइ ५। दोहिं ठाणेहिं आया ओभासइ, तं जहा-देसेण वि आया ओभासइ, सबेणवि आया ओभासइ, इन से भिन्न जो नारक हैं वे अचरम हैं। इस प्रकार से ये १६ दण्डक हैं इसी तरह का कथन यावत् वैमानिकों तक में जानना चाहिये ।सू०२३ ।
કરનારા હોય છે, તે કારણે તેઓ નારકાદિ ભવ ફરી ગ્રહણ કરતા નથી તેમ નાથી ભિન્ન જે નારકે હોય છે તેમને અચરમ નારકે કહે છે આ પ્રકારના અને ભેદેનું કથન વૈમાનિક દેવે પર્યન્તના જી વિષે પણ ગ્રહણ કરવું જોઈએ ૧૬
આ પ્રકારના ૧૬ દડકેનું કથન અહીં પૂરું થાય છે | ૨૩ છે