________________
सुधा टीका स्था० २ उ० २ सू०२२ नारकादीनां गत्यागतिनिरूपणम् ३५ जहमाणो मणुस्सत्ताए वा पंचिंदियतिरिक्खजोणियत्ताए वा गच्छेज्जा । एवं असुरकुमारावि, णवरं-से चेव णं से असुरकुमारे असुरकुमारत्तं विप्पजहमाणे मणुस्सत्ताए वा तिरिक्खजोणियत्ताए वा गच्छिज्जा । एवं सव्वदेवा । पुढविक्काइया दुगइया दुआगइयापण्णत्ता तं जहा-पुढविक्काइए पुढविक्काइएसु उववज्जमाणे पुढाविकाइएहितो वा णोपुढविक्काइएहितो वा उववज्जेज्जा । से चेव णं से पुढविक्काइए पुढविस्काइयत्तं विप्पजहमाणे पुढविक्काइयत्ताए वा णोपुढविकाइयत्ताए वा
गच्छेज्जा एवं जाव मणुस्सा ॥ सू० २२ ॥ । ____ छाया-नैरयिका द्विगतिका द्वथागतिकाः प्रज्ञप्तास्तद्यथा-नैरयिको नैरयिकेषु उपपद्यमानो मनुष्येभ्यो वा पञ्चेन्द्रियतिर्यग्योनिकेभ्यो वा उपपद्यते । स एव खलु नैरयिको नैरयिकत्वं विप्रजहत् मनुष्यतया वा पञ्चेन्द्रियतिर्यग्योनिकतया वा गच्छति । एवमसुरकुमारा अपि, नवरं स एव खलु असौ असुरकुमारः अमरकुमारत्वं विमजहत् मनुष्यतया वा तिर्यग्योनिकतया वा गच्छति । एवं सर्वदेवाः । पृथिवीकायिका द्विगतिका द्वयागतिकाः प्रज्ञप्तास्तथा-पृथिवीकायिकः पृथिवीकायिकेषु उपपद्यमानः पृथिवीकायिकेभ्यो वा उपपद्यते । स एव खलु असौ पृथिवीकायिकः पृथिवीकायिकत्वं विप्रजहत् पृथिवीकायिकतया वा नोपृथिवीकायिकतया वा गच्छति । एवं यावत् मनुष्याः ॥ सू० २२ ।।
टीका- नेरइया दुगइया' इत्यादि
नैरयिकाः-नरकजीवाः द्विगतिका:-द्वयोः मनुष्यतिर्यग्गतिलक्षणयोर्गत्योरधिकरणभूतयोर्गतिर्गमनं येषां ते तथा । द्विगतिकाः-द्वा-यामेताभ्यामेवाधिभूता
पहिले २४ दण्डक में " तत्रगता वेदनां वेदयन्ति" ऐसा कहा गया है सो सूत्रकार अब नारक आदिकों की गति और आगति का निरूपण करते हैं-".नेरइया दुगइया दुआगइया पण्णत्ता" इत्यादि ॥ २२ ॥
पडai २४ मा “ तत्रगता वेदना वेदयन्ति " मे ४थन ४२पामा આવ્યું છે તેથી સૂત્રકાર હવે નારકાદિકેની ગતિ અને આગતિનું નિરૂપણ કરે છે,
" नेरड्या दुगइया दुआगइया पण्णचा " स्यादि ॥ २२ ॥