________________
. . .
स्थानाङ्गो यतिर्यग्योनिकानां विषये " तत्थगयावि, अन्नत्यगयावि " इत्यभिलापो वाच्यः, मनुष्यदण्ड के तु " इहगयावि अन्नत्थगयावि" इत्यभिलापो वाच्यः, मनुष्यभवस्य स्वीकारेण प्रत्यक्षासन्नवाचिन इदं शब्दस्य विषयत्वात् , अत एवाह- मणुस्सवज्जा सेसा एक्कगमा' इति, मनुष्यवर्जिताः शेषाः-अन्ये त्रयोविंशतिदण्डकाः एकगमाः सदृशालापकाः सन्ति, मनुष्यालापके 'इहगयावि' इत्युक्तत्वात् ॥सू०२१॥
पूर्व चतुर्विंशतिदण्ड के 'तत्रगता वेदनां वेदयन्ति ' इति प्रोक्तमतो नारकादीनां गतिमागतिं च निरूपयन्नाइ
मूलम्-नेरइया दुगइया दुआगइया पण्णत्ता तं जहा-नेरइए नेरइएसु उववजमाणे मणुस्सेहिंतो वा पंचिंदियतिरिक्खजोणिएहिंतो वा उववज्जेज्जा । से चेव णं से नेरइए णेरइयत्तं विप्पन्द्रिय तिर्यश्चयोनियों के विषय में " तत्थगया वि अन्नत्य गया वि" ऐसा अभिलाप कहना चाहिये और मनुष्य दण्डक में " इह गया वि अन्नस्थगया वि" ऐसा अभिलाप कहना चाहिये मनुष्यालापक में जो " इह "पद का प्रयोग किया गया है उसका कारण ऐसा है कि मनु ज्यभव प्रत्यक्ष और आसन्न है प्रत्यक्ष और आसन्न अर्थ के विषय में ही इदं शब्द का प्रयोग होता है, क्योंकि प्रत्यक्ष और आसन्न अर्थ का वाचक ही इदं शब्द होता है इसीलिये " मणुस्सवज्जा सेसा एक्कगमा" ऐसा कहा है कि मनुष्य वर्जित शेष २३ दण्डक सदृश आलापवाले हैं और मनुष्यालापक "इह गया वि" इस आलापक वाला है। सू २१ ।।
धन पथन्द्रिय तिय"योनि पय-तना समयमा “ तत्यगया वि अमत्य गया वि" । मनितानु ४थन थj नये. मने मनुष्य ६४भा " इह गया वि अमत्थगया वि" २ मासानु ४थन यवु नये मनुष्य विषय આલાપકમાં જે “ggપદને પ્રયોગ કરવામાં આવ્યો છે તેનું કારણ એ છે કે મનુષ્ય ભવ પ્રત્યક્ષ અને આસન્ન છે. પ્રત્યક્ષ અને આસન્ન (સમીપ)અર્થના વિષયમાંજ ઈહ (આ) પદનો પ્રયોગ થાય છે, કારણ કે ઈહ શબ્દ પ્રત્યક્ષ અને भासन मने पाय छे. तेथी०४ " मगुस्सवज्जा सेसा एकगमा" से ४७. વામાં આવ્યું છે કે મનુષ્ય સિવાયના ૨૩ દંડક એક સરખા આલાપવાળાં છે, भने मनुष्य ४४ " इह गया वि" — AL AAHE वेहन ४२ छ,” मा પ્રકારના આલાપવાળું છે. એ સૂ૦ ૨૧ છે