________________
स्थानासूत्रे
याप्रथमसमयमाश्रित्य, सूत्रं वोध्यम् । ' अहवे ' त्यादि - अथवा प्रकारान्तरेण चरमसमयाचरमसमयमाश्रित्यापि सूत्रं वाच्यम् । 'अजोगी 'त्यादि - एवम् अयोगिकेवलक्षीणरुपायवीतरागसंयमोऽपि प्रथमाप्रथमसमयमाश्रित्य, अथवेति प्रकारान्तरेण चरमाचरमसमगमाश्रित्य च मूत्रद्वयं बोध्यम् ॥ म्रु० १६ ॥
संयम वर्णितः । स च जीवाजीव विषय इति पृथिव्यादिजीवस्वरूपं वर्णयतिमूलम् — दुविहा पुढविकाइया पन्नत्ता, तं जहा - सुहुमा 'चेव, वायराचेव १ | एवं जाव दुविहा वणस्सइकाइया पन्नत्ता, तं जहा - पुहुमाचे वायराचेव५ । दुविहा पुढ विस्काइया पन्नता, तं जहा -- पज्जत्तगा चैव अपज्जत्तगा चेव६ | एवं जाव वण
३०८
इकाइया १० | दुबिहा पुढविकाइया पन्नता, तं जहापरिणया क्षेत्र अपरिणया चेव१९ । एवं जाव वणस्सइकाइया १५ । दुविहा दव्वा पण्णत्ता, तं जहा- परिणया चेव, अपरिया व १६ । दुविहा पुढविकाइया पण्णत्ता, तं जहाइस सावन्नगा चेव, अगइलमावन्नगा चेव १७ । एवं जाव वइकाइया २१ | दुविहा दव्वा पण्णत्ता, तं जहाइसमावन्नगाचेव, अगइसमावन्नगा चेव २२ | दुविहा
नहीं रहता है संयोग केवलि क्षीणकषाय वीतराग संयम प्रथम समय और अप्रथम समय की प्रतिपत्ति की अपेक्षा लेकर तथा चरम समय और अचरम समयकी अपेक्षा ले कर दो प्रकार का कहा है इसी प्रकार से अयोग केवल क्षीणकषाय वीतराग संयम भी प्रथम समय और
प्रथम समयकी प्रतिपत्ति की अपेक्षा लेकर के तथा चरम समय और अचरम समय की अपेक्षा ले करके दो प्रकारका कहा गया है। सू० १६ ॥
થમ સમયની પ્રતિપત્તિની અપેક્ષાએ તથા ચરમ સમય અને અચરમ સમયની પ્રતિપત્તિની અપેક્ષાએ એ પ્રકારના કહ્યો છે. એજ પ્રમાણે અાગી કેવિલ ક્ષીણુ કષાય વીતરાગ સયમ પણ પ્રથમ સમય અને અપ્રથમ સમયની પ્રતિપત્તિની અપેક્ષાએ તથા ચરમ સમય અને અચરમ સમયની અપેક્ષાએ એ પ્રકારના કહ્યો છે. !! સૂ૦ ૧૬ u