________________
मुपा टीको स्था० उ १२०१६ पृविम्यादीमा
पुढविक्काइया पण्णता, तं जहा-अणंतगंगाढा चेव, परंपरोगाढा चेव २३, जाव दव्या २८ ॥ सू०१७॥
छाया-विविधाः पृथिवीकायिकाः सप्ता, तद्यथा-कमान्चैर बादराश्चेर । एवं यावद् द्विविधाः वनस्पतिकायिकाः मतप्ताः, तयया-मुक्ष्माश्चेर बादराया। द्विविधाः पृथिवी कायिकाः प्राप्ताः, तद्यथा-पर्याप्त काश्चेव, आर्याप्नकाचव है। एवं यावद वनस्पतिकायिकाः १० । द्विविधा पृथिनीकायिकाः प्राप्ता, नययापरिणताश्चय, अपरिणताश्चेत्र ११ । एवं यावद बनस्पतिकायिकाः १५ । द्विविधानि व्याणि प्रजातानि, तद्यथा-परिणतानि चैत्र अपरिणतानि । १६ । द्विविधाः पृथिवी कायिकाः पज्ञप्ताः, यद्यया-गतिसमापन्नकाश्चैत्र, अगतिसमापन काश्चैव १७ । एवं यावद वनस्पतिकायिकाः २१ । द्विविधानि द्रव्याणि मनप्तानि, तयधागतिसमापन कानि चैव, अगतिसमापन कानि चैत्र २२ । द्विविधाः पृथिवीकायिकाः प्रज्ञप्ताः, तद्यया-अनन्तरावगाढाश्चैव, परम्परागाहाश्चैत्र २३ । याद द्रव्याणि २८ ॥ १० १७ ॥
टीका-दुविहा पुढाविककाइया' इत्यादि । __ पृथिव्येव कायः शरीरं येषां ते पृथिवी कायिकाः, ते द्विविधाः द्विमकाराः प्रज्ञप्ताः, तद्यथा-मुक्ष्मनामकर्मोदयात् मूमाः सर्वलोकव्यापिनः । वादरनाम कर्मादयाद् बादराः, ये लोकैकदेशे पृथिवीपर्वतादिष्वेव वर्तन्ते १ । एमपृथिवी काय सूत्रवन् शेपाणि अप्तेजोवायुमूत्राणि बाच्यानि यावत् वनस्पनिकाय मूत्रम्-चनम्प.
संयम का वर्णन करके अब रसूत्रकार पृथिव्यादि जीव स्वरूप का वर्णन करते हैं क्यों कि जीव और अजीव के विषय में ही संयम होता है
"दुविहा पुढवी फाड्या पणत्ता" इत्यादि । १७ ।।
टीकार्थ-पृथिवीकायिक जीव दो प्रकारके कहे गये हैं एक तेजस्कायिक सूक्ष्मपृथिवीकायिक और दूसरे यादर पृधियोकायिक इसी प्रकार से अप. कायिक वायुकायिक और वनस्पतिकायिक भी सूक्ष्म और चादर के भेद
સંયમનું વર્ણન પૂરૂ થયું, હવે સૂવાર પૃકાય આદિ ના સ્વરૂ પનું વર્ણન કરે છે, કારણ કે જીવ અને અજીવના વિષયમાં જ સયમ થાય છે.
"दुविदा पुटपी काइया पण्णता" या ॥ १७ ॥ કાર્ય-કૃષીકાયિક જવ બે પ્રકારનાં કળા છે-(૧) નાભિકમ પૃથ્વી કાલિક અને (૨) બદર પૃથ્વી કાયિક. એ પ્રમાણે અપથિક,
વિધિ અને વનસ્પતિકાયિક છે પણ મા અને બાદરના દિથી બે પ્રકારનાં જ