________________
२९६
स्थानास्त्रे लिखीणकसायायरायसंजमे चेव, अचरिमसमयसजोगिकेवलिखीणकसायवीयरायसंजमे चेव । अजोगिकेवलिखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तं जहा - पढमसमयअजोगिकेवलि. खीणकसाय वीयरायसंजमे चेव, अएढमलमयअजोगिकेवलिखीणकसायवीयरायसंजसे चेव, अहवा-चरिमसमय- अजोगिकेवलिखीणकसायवीयरागसंजमे चेव, अचरिमसमय अजोगिकेवलिखीणकसायवीयरागसंजमे चेव ॥ सू०१६ ॥
छाया-द्विविधो धर्मः प्रज्ञप्तः तद् यथा-श्रुतधर्मश्चैव, चारित्रधर्मश्चैव । श्रुतधर्मो द्विविधः प्रज्ञप्तः, तद् यथा-सूत्रश्रुतधर्मश्चैव, अर्थश्रुतधर्मश्चत्र ।
चारित्रधर्मों द्विविधः, तद्यथा-अगारचारित्रधर्मश्चन, अनगारचारित्रधर्मश्चैव, । द्विविधः संयमः प्रज्ञप्तः, तद् यथा-सरागसंयमश्चैव, वीतरागसंयमचैत्र । सरागसंयमो द्विविधः प्रज्ञप्तस्तद्यथा-सूक्ष्मसंपरायसरागसंयमञ्चव, वादरसंपरायसरागसंयमश्चैव । सुक्ष्मसंपरायसरागसंयमो द्विविधः प्रज्ञप्तस्तद् यथा-प्रथमसमयमुक्ष्म संपरायसरागसंयमश्चव, अप्रथमसमयमुक्ष्मसंपरायसरागसंयमचव । अथवा-चरमसमयसूक्ष्मसंपरायसरागसंयमश्चव, अचरमसमयनूक्ष्मसंपरायसरागसंयमश्चैव। मुक्ष्मसंपरायसरागसयमो द्विविधः प्रज्ञप्तस्तद् यथा-संक्लिश्यमानश्चैव, विशुध्यमानश्चैत्र । वादरसपरासरागसंयमो द्विविधः - प्रज्ञप्तस्तद् यथा - प्रथमसमयवादरसंपरायसरागसंयमश्चैव, अमथमसमयवादरसंपरायसरागसंयमश्चैव । अथवा-चरमसमयवादरसंपरायसरागसंयमश्चैव,अचरमसमयवादरसंपरायसराग यमश्चैव । अथवा-चादरसंपरायसरागसंयमो द्विविधः प्रज्ञप्तस्तद् यथा-प्रतिपाती चव, अप्रतिपाती चैव । वीतरागसंयमो द्विविधः प्रज्ञप्तस्तद् यथा-उपशान्तकपायवीतरागसयमश्चैव, क्षीणकपायत्रीतरागसंयमश्चैव । उपशान्तकपायवीतरागसंयमो द्विविधः प्रज्ञप्तस्तद् यथा-प्रथमसमयोपशान्तकपायवीतरागसंयमश्चैव, अपथमसमयोपशान्तकपायवीतरागसंयमश्चैव । अथवा-चरमसमयोपशान्तकपायवीतरागसंयमश्चैत्र, अचरमसमयोपशान्तकपायवीतरागसयमश्चैव । क्षीणकपायवीतरागसंयमो द्विविधः प्रज्ञप्तस्तद् यथा-छमरथक्षीणकपायवीतरागसंयमश्चैव, केवलिक्षीणकपायवीतरागसंयमश्चैव । छद्मस्थक्षीण