________________
--
---
-
-
___सुधा टीका स्था०२ उ०१ म्० १६ घनचारिचारिप्रविणनिपटम :
चरिमसमयउवर्तनकसायवीयरागसंजमे चंब अचरिससमय उवसंतकवायवीयरागसंजमं चेव । वीणकलायवीयरागसंजमे दुबिहे पन्नत तं जहा-छउमत्थग्बीणकसायवीयराग संजमे वेव, केवलिवीणकसायवीयरागजम चेव । छउमस्थांवीणकमायवीयरागसंजमे दुविहे पन्नत्ते-त जहा-संयंबुद्धलमत्थ खीणकसायवीयरागसंजरो चेव, बुद्धबोयि उमत्थखणिकसायवीयगगसंजमे चेव । सयंबुद्धछउमत्थखीणकसायबीयरागसंजमे दुविहे पन्नत्ते । तं जहापढमससयालयबुद्धछ उमत्थखीणकसायबीवरागसंजमे चेव, अपढससमयसमंजुद्धछउमस्थखीणकसायबोयरागमंजमे चेव । अहवाचरिमसमयसयंवुद्धछउसस्थवीणनसायवीवरागसंजन चेव,अचरिमसमयसयंबुद्धछ उसत्थखीणकसायवीयरागसंजमे चेव'। बुद्धबोहियछ उपत्थरखीणकसायवीयरागसंजसे दुविहे पन्नत्ते,तं जहा-पढमसमयबुद्धबोहिय छउसस्थखीणकलायवीयरायसंजमे चेब, अपढमसमयबुद्धबोहियछउमत्थखीणकपायवीयरायसंजमे चैव । अहवाचरिमसमयबुद्धबोहियछउमत्थखीणकलायवीयरायसंजमे चेव, अचरिससमयबुद्धबाहिय छउमस्थस्त्रीणकरसायवीयगगसंजमे चेव। केवलि खीणकसायवीयरागनंजमे दुविहे पन्नते. तं जहा-सजोगि
बलिखीणकसायवीयरागसंजमे चेव,अजोगि केवलिग्बीणकसायवीयरागतंजले चेव । सजोगी लेवलिसीणकसाय बीयरागसंजमे दुबिहे पन्ने, तं जहा - पढमसमयसजोगिकेवलि. वाणकसायवीयरावसंजमे वेत्र, अपढससमयमजोगिकवालिबीणकसायवीयराय संजमे चैव । अता - चारमसमयसजोगिकंच.