________________
२९४
स्थानानसूत्रे
ज्ञान वर्णितम् । अथ चारित्रं वर्णयति
मूलम् — दुविहे धस्से पन्नते । तं जहा सुचधस्मे चैव, चरित्रधस्मे चैव । सुयधस्मे दुविहे पन्नत्ते । तं जहा सुत्तसुयधम्मे देव, अत्थसुयधम् चेव । चरितम् दुविहे पन्नत्ते तं जहाअगारचरितम्मे वेव, अणगारचरितधामे चेत्र । दुविहे संजमे पन्नत्ते, तं जहा सरागसंजमे चेव, वीयरागसंजसे चैत्र । सुरागसंजमे दुविहे पन्नते । तं जहा सुहुमपराय सरागसंजमे चेत्र, वादरसंपरायसरागसंजमे चैव । सुहुमसंपरायसराय संजमे दुविहे पन्न. तं जहा- पढमसमय सुहुम संप राय सरागसंजमे चेव, अपढमसमय सुहुमसंपरायसरागसंजमे देव | अहवा चरमसमय सुहुमसंपरायसरागसंजसे चेक, अचरमसमयसु हुमसंप्रराय सरागसंजने चेव । अहवा-सुहुमसंपायलरागसंजमे दुविहे पन्नत्ते । तं जहासंकिले समाए चेव, विसुज्झमाणए चेत्र । बादरपरायसरागसंजमे दुविहे पन्नन्ते । तं जहा पढमसमयवादरसंपरायसरागसंजमे चेव, अपढमसमयवाद संप्ररायसरागसंजमे चेव | अहवाचरिमसमयवादरसंपरायसरागसंजमे चेव, अचरिमसमयबादरसंपरायसरागसंज मे चैव । अह्वा-वायरसंपरायसरागसंजमे दुबिहे पन्नते । तं जहा पडिवाई चेव, अपडिवाई चेव । वीयराग संजमे दुविहे पन्नते । तं जहा - उवसंत - कसाय - वीयरागसंजमे चेत्र, खीणकसायवीयरागसं जमे चेत्र । उवसंत कसायवीयरागसंजमे दुविहे पन्नते, तं जहा- पढमसमय उवसंतकसायवीयरागसंजमे चेव, अपढमसमयउवसंतकसायवीयरागसंजमे चेव | अहवा