________________
मुभा टीका स्था०२ उ०१ सू० १६ प्रतवारिप्रदयिष्यनिरूपणम २९७ कपायधीनरागसंयमो द्विविधःप्राप्तस्तद् यथा-स्वयंयुद्धसम्बनीणकापायवीनगगसंयमोष, बुद्धयोविनलाग्थक्षीणकपायवीनगगगं यमर । स्वयंयुद्धगन्धर्वाणक.पायवीरागसंयमो हिविधः प्रजप्तस्तद् यथा-प्रथा मगयर वर्गचुलाम्बीणकपायवीतरागमयमौष, अप्रथमसमयम्वयंगुददाम्यक्षीणकपायवीतरागतंयमय । अपवा-गरमसनयरवयंयुद्भउनम्थक्षीणकरायवीनगगमंयमीर, अचरमगमयम्पयंबुद्धलयम्बक्षीण कपायवीतरागसंयमचव । बुद्धबोधितछाम्धतीणकपायवीतरागसंयमो द्विविधः प्रजप्तम्तद् यथा-प्रथमसमयबुद्धयोचितछाम्यक्षीणकपायवीनगगसंयमशेव, अप्रथमसमयबुद्धबोधितछमछस्थक्षीणपायीतरागसंयमचैत्र, अपवाचरमसमयबुद्रोधितछदास्थक्षीणकपायवीतरागमंयमश्चैव, अचरमसमयबुद्धयोधितछदाम्बक्षीगफपायवीतरागसंगमश्चैव । केलिक्षीणकपायवीतगगसंयमो विविध - मजप्तस्तद यथा-सयोगिकेवलिमीणकपायवीतरागसंयमश्चर, अयोगिकेवलिक्षीणकपायवीतरागरांयमश्चैव, सयोगिकेवलिमीणकपायवीनगगमयमो द्विविधः प्रमप्तरतद यथा-प्रथमममयायोगिकेन लिक्षीणकपायवीतरागसंयमश्चैव, अप्रथमममयसोगिके लिक्षीणकावीतरागसंयमचव । अथवा-चरमममयसयोगिकेवलिक्षीणकपायवीतरागसंयमदचव, अचरमसमयमयोगिकेवविक्षीणकपायवीतरागमंयमचंच, अयोगिकेवलिक्षीणकपायवीतरागसंयमो द्विविधः प्रज्ञप्तस्तदयथा-प्रथमममयायोगि. केवलिक्षीणकपायवीतरागसंयमश्चैव, अमयमसमयायोगिकेवलिक्षीणकपायवीतगगसंयमश्चैत्र । अथवा-चरमसमयायोगिकेवलिक्षीणकपायवीतरागसंयमाचैव, अच. रमसमयायोगिकेवलिक्षीणपायचीतगगययमन्चैव ॥ मृ० १६ ॥
टीका-'दुविहे धम्मे' इत्यादि।
धर्म:-धरतिरक्षति दुर्गती पतनात् प्राणिनः, शुमे स्थाने व स्थापयति यः स तथोक्तः। स तथाक्तता . ...... ........... ....
ज्ञान का वर्णन हो चुका-अघ चारित्र का वर्णन होता है"दुविहे धम्मे पन्नत" इत्यादि ॥१६॥
वर्गति में पतन होने से जीव की जो रक्षा करता है और शुभस्थानमें उसे पहुंचा देता है उसका नाम धर्म है उत्तं च
જ્ઞાનનું નિરૂપણ કરીને હવે સૂત્રકાર ચરિત્રનું નિપ કરે છે– " दुयिद पम्मे पगते " या ॥ १० ॥
જે જીવને દુનિમાં પોતે બચાવે છે અને યુવા કાનમાં તેને પર. यार है, तेनु नाम . " संसार टु सतः "पानि
घ०३८