________________
सुधा टीका स्था० १ उ० १ सू० १ सुधर्म स्वामिन उपदेश. अथवा-श्रुतं मया 'आउसंतेणं' इति आयुष्मता (३) यद्वा श्रुतं मया आउसंतेणं इति आमशता भगवत्पादारविन्दयुगलं स्पृशता-सेवमानेन (४) अथवा-श्रुतं मया 'आउसं तेणं' इति-आवसता गुरुकुले निवसता (५) अथवा-श्रुतं मया हे आयुष्मन् ! 'तेणं' तत्-अत्र प्रथमार्थे तृतीया, तत-आत्मादि पदार्थानामेकत्वादि स्वरूपं भगवता एवमाख्यातम् (६) अथवा-श्रुतं मया हे आयुष्मन् ! ' तेणं'
अथवा-"सुयं मे आउसं तेणं ऐसे पाठ में " श्रुतं मया आयुमता" ऐसी संस्कृत छाया में "आयुष्मता" यह पद " मया" के साथ सम्बन्धित होने से आयुष्मान् अर्थात् आयुवाले मैंने सुना है जो भगवान् ने ऐसा कहा है। (३) ___ अथवा-"सुयं मे आउसं तेणं" की संस्कृत छाया जब-श्रुतं मया आमृशता" ऐसी होगी तो उसमें भगवान्के चरणारविन्दयुगल की सेवा करते हुए मैंने सुना है " ऐसा अर्थ होगा (४)
अथवा--" सुयं मे आउसं तेणं" की संस्कृतछाया जब " श्रुतं मया आवसता" ऐसी होगी तो "गुरुकुल में रहते हुए भगवान के पास मैंने सुना है" ऐसा अर्थ होगा। (५)
अथवा-" सुयं मे आउसं तेणं एवमक्खायं" यहां पर " तेणं " यह प्रथमाके अर्थमें तृतीया विभक्ति हुई है इससे हे आयुष्मन् !आत्मादि पदार्थों का एकत्वादि स्वरूप जो भगवान् ने कहा है वह मैंने सुनाहै । (६)
अथवा-(सुयं मे आउस तेण) मा प्रमाणे मा सूत्रनले वांयामा भावे, तो तनी सकृत छाया मी प्रमाणे मनशे-" श्रुतं मया आयुष्मता " भने तमा 'मायुभता' ५४ "मया” साथै सावित पाथी, तनी ! प्रमाणु म प ४३री શકાય-“ભગવાને આવું જ કહ્યું છે તે આયુષ્યમાન એવા મેં સાંભળ્યું છે. ”
अथा-" सुयं मे आउस तेणं " नी सकृत छायाने " श्रुतमया आमृशता" २॥ प्रमाणे थाय त २॥ प्रभारी म थाय छ-" मानना પદારવિન્દ યુગલની સેવા કરતાં કરતાં મેં આ પ્રમાણે સાંભળ્યું છે ” ___मय-" सुय मे आउस तेण" नी सकृत छायाने “ श्रुत मया आवसता" २ प्रमाणे थाय तो । सूत्रना अर्थ मा प्रभारी थरी-" गुरुકુલમાં રહીને ભગવાનની પાસે મેં આ પ્રમાણે સાંભળ્યું છે.” છે ૫ છે
अथवा-" सुयं मे आउस तेण एवमक्खाय” मा “ तेण" ५४त्री વિભકિતમાં હોવા છતાં પ્રથમાના અર્થમાં છે, એમ માનવામાં આવે તે આ સૂત્રને આ પ્રમાણે અર્થ થશે-“હે આયુષ્મન ! આત્માદિ પદાર્થોનું જે એક call २१३५ सगवान ४यु छ, त मे' सinायुं छे. " ॥६॥