________________
टीका स्था० २ ० १ ० १५ शानद्वयनिरूपणम्
२८.. परोक्खनाणे दुविहे पन्नत्ते । तं जहा-आभिणिवाहियनाणे चेव, सुयनाणे चेव । आभिणिवाहियनाणे दुविहे पन्नते । तं जहा सुयनिस्सिए चेक, असुयनिस्सिए चेव । मुयलिस्लिप दुबिहे पन्नत्ते तं जहा-अत्थेग्गहे चव बंजगोग्गहे चेव । असुर्यानस्सिएऽवि एमेर्व। सुयनाणे दुविहे पन्नत्ते । तं जहा-अंगपविह
चव, अंगवाहिर चेव । अंगवाहिरे दुविहे पन्नत्ते । तं जहा-आवस्सए चेव, आवस्सयवइरित्ते चेव । आवस्लयवइरित्ते दुबिहे पन्नत्ते । तं जहा कालिए चेव, उक्कालिय चेव ॥ सू०१५ ॥
छाया-द्विविधं ज्ञानं प्रतप्तम् । नद यथा-प्रत्यक्षं चैत्र, परोक्षं चैत्र । प्रत्यक्षं ज्ञानं द्विविधम् । तद् यथा-केवलज्ञानं चैव, नो केवलज्ञानं चैत्र ।
केवलज्ञानं विविध प्राप्तम् । नदु यथा-भवस्थकेवर मान चैत्र, सिद्धकेवलनानं चैव । भवस्थ केवलज्ञानं द्विविधं प्रज्ञप्तम् । तद् यथा-सयोगिभवम्धकेवलनानं चैव,
दर्शन के विषय का कथन समाप्त हुआ अय ज्ञान का वर्णन मृत्र कार करते हैं-"दुविहे नाणे पण्णत" इत्यादि ॥ १५ ॥ टोकार्थ-जान दोप्रकारका कहा गया है जैसे एक प्रत्यक्षजान और दमरा पराक्षज्ञान इनमें प्रत्यक्षजान दो प्रकारका होना है, एक केवलजान सकल. प्रत्यक्षज्ञान और इमरानो केवलज्ञान विकल(देग) प्रत्यक्षजान केवलज्ञान भी दो प्रकार का कहा गया है एक भवस्थकेवली का केवलज्ञान और दमरा सिद्ध का केवलज्ञान । भवस्थ केवलीको केवलजान भी दो प्रकार का है, एक सयोगी भवस्थकेवली का केवलज्ञान, और दूसरा अयोगी
દર્શનની પ્રરૂપણા પૂરી કરીને હવે સૂત્રકાર જ્ઞાનની પ્રરૂપણા કરે છે– "दुविहे नाणे पण" इत्यादि ॥ १५ ॥
જ્ઞાનના નીચે પ્રમો બે પ્રકાર કવાં છે-(૧) પ્રયકાન (૨) પરેજ્ઞાન. તેમના પ્રત્યક્ષ =ાનના બે પ્રકાર છે-(૧) કેવળજ્ઞાન રાકલ પ્રયાઝાન અને (૨) નો કવળગાન વિશ્વ પ્રખ્યાજ્ઞાન. કેવળજ્ઞાન પs બે પ્રકારનું કેવું છે – (1) १२ वी शान ने (२)
न. ११३५ કે શન પ બે પ્રકારનું છે.ય છે (૧) બી ભાવ કેવલીનું વધનાન