________________
૨૮૮
स्थानाशने केवलनाणे दुविहे पन्नत्ते । तं जहा-भवत्थकेवलनाणे चेव, सिद्धकेवलनाणे चेव । भवत्थकेवल नाणे दुविहे पन्नत्ते । तं जहासजोगिभवत्थकेवलनाणे चेव, अजोगिभवत्थकेवलनाणे चेव । सजोगिभवत्थकेवलनाणे दुविहे पन्नत्ते । तं जहा-पढमसमयसजोगिभवत्थकेवलनाणे चेब, अपढमसमयसजोगिभवत्थकेवलनाणे चेव । अहवा-चरिमसमयलजोगिभवत्थकेवलनाणे चेब, अचरिमसमयसजोगिमवत्थकेवलनाणे चेव । एवं अजोगिभवस्थकेवलनाणेऽवि । सिद्धकेवलनाणे दुविहे पन्नत्ते । तं जहाअणंतरसिद्धकेवलनाणेचेव, परंपरसिद्धकेवलनाणे चेव । अणं. तरसिद्धकेवलनाणे दुविहे पन्नत्ते । तं जहा-एकाणंतरसिद्धकेवलनाणे चेव, अणेशाणंतरसिद्धकेवलनाणे चेव । परंपरसिद्धकेवलनाणे दुविहे पन्नत्ते । तं जहा-एकपरंपरसिद्धकेवलनाणे चेव, अणेकपरंपरसिद्ध केवलनाणे चव ।
नो केवलनाणे दुविहे पन्नते । तं जहा-ओहिनाणे चेव, मणपज्जवनाणे चेव । ओहिनाणे दुविहे पन्नत्ते । तं जहाभवपच्चइए चेव, खओवसमिए चेव । दोण्हं भवपच्चइए पन्नत्ते, तं जहा-देवाणं चेव, नेरइयाणं चेव । दोण्हं खओवसमिए पन्नत्ते । तं जहा-मणुस्साणं चेव, पंचिंदियतिरिक्खजोणियाणं चेव । मणपज्जवनाणे दुविहे पन्नत्ते । तं जहा-उज्जुमई चेव, विडलमई चेव ।