________________
मुधा टीका स्था० २ ३० १ ० १५ दर्शनायनिम्पणम् २४७ यदा-कदाग्रहः, म यत्रारित तदभिग्रटिक, नविपरीतम्-अनभिग्रहिकम् नि । अभिग्रहिकामियादर्शनं द्विविधम्-मपर्यवसितम्-पर्यवसानमहितम् , सम्यक्त्वमाप्ती मिथ्यादर्शनम्य नानाव मान्नमिन्यर्थः, अपर्यवसितम्-पर्यवसानरहिनम् अभव्यम्प सम्यक्त्वाप्राप्ती पर्यवमानासंभवान् अन्तरदिनपित्यर्थः । ए यमनभिग्रहिकमिया. दर्शनेऽपि सपर्यवसितापर्यवमितभेदेन है विव्यम् । तत्रापि मव्यापेक्षया चपर्यवमितम् , अभव्यापेक्षया अपर्यवसितमिति ॥ मृ० १४ ।। ___ उक्त दर्शनम् । अधुना ज्ञानं वर्णयवि___मूलम् --दुविहे नाणे पन्नत्ते । तं जहा-पच्चक्खे चेव परोक्खे चेव । पच्चक्खे नाणे दुविहे पन्नत्ते । तं जहा केवलनाणे चेव, नोकेवलनाणे चेव । है इससे भिन्न अनभिग्रहिक मिथ्यादर्शन होता है अभिग्रहिक मिथ्या. दर्शन भी दो प्रकार का होता है-एक मपर्यवसित और दुमरा अपर्यवमित जो मिथ्यादर्शन सम्यक्त्व की प्राप्ति होने पर नष्ट हो जाता है वह सपर्यवसित मिथ्यादर्शन है अभव्य जीवको जो मिथ्यादर्शन होता है यह अपर्यवसित मिथ्यादर्शन है क्यों कि अभव्य जीवको सम्यक्त्व की प्राप्ति होती नहीं है, इसलिये उसका मिथ्यावन पर्यवमानले रहित होता है इसी प्रकार से अनभिन्नहिक मिः पादर्शन भी सपर्यवसिन और अपर्यवसित के भेद से दो प्रकार का होता है भव्य की अपेक्षा अनभिग्रहिक मिथ्यात्व सपर्यवसित होता है और अभव्य की अपेक्षा वही अपर्यवसित होता है ॥ मृ० १४ ॥ હોય છે. તેનાથી ભિન્ન એવું જે મિથ્યાદર્શન છે તેને અનબિસહિક મિથ્યાદર્શન કહે છે. અભિગ્રહિક મિશ્યાનના પગ નીચે પ્રમાણે બે ભેદ પડે છે-(૧) સપર્યાવસિત અને (૨) અપર્યવસિત જે મિથ્યાદશન સમ્યકત્વની પ્રાપ્તિ થતા નષ્ટ થઈ જાય છે, તે મિથ્યાદાનને સપર્યાવસિન નિ વાદન કહે છે. આશા જીવને જે મિથ્યાન પ્રાપ્ત થાય છે ને અપર્યાવસિત (અનન્ત) હોય છે, કારણ કે અવ્ય જીવને કિની પ્રાપ્તિ થતી નથી, તેથી તેનું રિયાદન પર્યાવસાન (અસ્ત) શી ગતિ હોય છે એ જ પ્રમાણે અનાદિमिश नना ५.! -(१) स५५०मित अन (२) १५५. વસિન. ભવ્ય જેની પાસે અનભિગ્રડિક મિ પાવ પવનિ (ન્ત સુરત) હેપ છે પs અપ છે અનબિપિકિ નિથાવ અમિત (मन्त रहित) .५ . ॥ ५० १४ ॥