________________
२७
स्थानास्त्रे
केवलज्ञानमुन्मादक्षये सत्येव भवति, अतः सामान्येन उन्मादं प्ररूपयितुमाह
मूलम् --दुविहे उस्माए पन्नत्ते । तं जहा-जक्खावेसेणं चेव, मोहणिजस्स चेव कल्मस्स उदएणं । तत्थ णं जे से जक्खावेसेणं, से सुहवेयणतराए चेव, सुहाविमोयणतराए चेव । तत्थणं जे से मोहणिजस्स कम्मस्स उदएणं से णं दुहवेयणतराए चेव, दुहविभोयणतराए चेव ॥ सू० १२ ॥ ___ छाया-द्विविध उन्मादः प्रज्ञप्तः । तद्यथा-यक्षावेशेन चैत्र, मोहनीयस्य चैव कर्मण उदयेन, तत्र खलु योऽसौ यक्षावेशेन, स खलु सुखवेदनतरकश्चैव, सुखविमोचनतरकश्चैव । तत्र खलु योऽसौ मोहनीयस्य कर्मण उदयेन, स खलु दुःखवेदनतरकश्चैव, दुःखविमोचनतरकश्चैव ।। मू० १२ ॥
टीका-'दुविहे उम्माए ' इत्यादि
उन्मादः-चित्तविक्षेपः, स द्विविधः प्रज्ञप्तः । तद् यथा-यक्षावेशेन-यक्षो देवस्तस्याऽऽवेश:-मनुष्यादिशरीरेऽधिष्ठानं तेन, य उन्मादः, स इत्येकः । तथामोहनीयस्य-दर्शनमोहनीयादेः कर्मण उदयेन, य उन्मादः, सोऽन्य इति । तत्र
और अवसर्पिणी के भेद से दो प्रकार का है बाकी का इस विषय का कथन पहिले किया जा चुका है ॥ सू०११॥
केवलज्ञान उन्माद के क्षय होने परही होता है अतः अब सूत्रकार सामान्यरूप से उन्माद की प्ररूपणा करते हैं
"दुविहे उम्माए पन्नत्ते” इत्यादि ॥१२॥
चित्तविक्षेप का नाम उन्माद है यह उन्माद दो प्रकार का कहां गया है एक यक्षावेशसे हुआ उन्माद और दूसरा दर्शनमोहनीय कर्म के उदय से हुआ उन्माद, मनुष्यादि शरीर में जो देव का अधिष्ठान (૧) ઉત્સર્પિણીકાળ અને (૨) અવસર્પિણકાળ. આ વિષયનું વિશેષ કથન પહેલાં કરવામાં આવી ગયું છે. જે સૂ૦ ૧૧ છે
ઉન્માદને ક્ષય થવાથી જ કેવળજ્ઞાન ઉત્પન્ન થાય છે, તેથી સૂત્રકાર હવે सामान्य३ जनमानी प्र३५ ४२ छ “दुविहे उम्माए पण्णत्ते" त्या ॥१२॥
ચિત્તવિક્ષેપને ઉમાદ કહે છે તે ઉન્માદને બે પ્રકાર કહ્યા છે-(૧) યક્ષાવેશ દ્વારા ઉત્પન્ન થયેલો ઉન્માદ અને () દર્શન મેહનીય કર્મના ઉદયથી ઉત્પન્ન થયેલ ઉન્માદ. મનુષ્યાદિના શરીરમાં કોઈ દેવાદિને પ્રવેશ થાય છે અને તેને લીધે તેના