________________
२६६
स्थानाङ्गसूत्रे
एवं यदा नियात्मिका मतिस्तदावायो द्विविधो भवति, रुचिः, अवगमश्चेति । तत्र यो रुचिरूपोंऽशः स सम्यग्दर्शनम्, यस्तु अवगमरूपोऽशः सोऽवाय एवेति न विरोधः, तथा च- अवायरूपे ज्ञाने सम्यग्दर्शनस्य समावेश इति भावः । ' चेव ' इत्यवधारणं तु ज्ञानचास्त्रिव्यतिरेकेण नान्य उपायो मोक्षस्येति दर्शनार्थमिति ॥ ०७ ॥
आत्मा, ज्ञानं चारित्रं च कुतो न लभते इत्याशङ्क्याह—
मूलम् — दो ठाणाई अपरियाणित्ता आया णो केवलिपन्नत्तं धम्मं लभेज सवणयाए । तं जहा आरंभे चैव परिग्गहे चेत्र । दो ठाणाई अपरियाणित्ता आया णो केवलं बोधिं बुज्झेजा, तं जहा- आरंभ चैत्र परिग्गहे चेत्र । दो ठाणाई अपरियाणित्ता आया नो केवलं मुंडे भविता अगाराओ अणगारियं पव्वज्जा, तं जहा- आरंभे चैव परिग्गहे चेव । एवं णो केवलं बंभरवासमावसेज्जा | णो. केवलेणं संजमेणं संजमेज्जा नो केवलेणं संवरेणं संवरेजा । नो केवलमाभिणिबोहियणांणं उप्पाडेजा । एवं सुयणाणं, ओहिनाणं, मणपज्जवनाणं, केवलनाणं ||सू०८||
तब अवाय दो प्रकार का होता है एक रुचि रूप और दूसरा अकाम ( सामान्यज्ञान ) रूप इनमें जो रूचिरूप अंश है वह सम्यग्दर्शन है और जो अवगमरूप अंश है वह अवाय है इस तरह से यहाँ कोई विरोध नहीं है तथा च अवायरूप ज्ञान में सम्यग्दर्शन का समावेश है ऐसा भाव है " चेच " पद अवधारण में आया है इससे यह कहा गया है कि ज्ञान और चारित्र इन दोनों के मेल के अतिरिक्त और कोई दूसरा उपाय मोक्ष का नहीं है | सू०७ ॥
प्रातुं थाय छे (१) ३३५ भने ( २ ) अाभ ( सामान्य ज्ञान ) ३५. તેમાં જે રુચિરૂપ અંશ છે તે સમ્યગ્દર્શન છે અને જે અવગમરૂપ અંશ છે તે અવાય છે. આ રીતે અહીં કાઈ વિરાધ સભવતા નથી. વળી અવાયરૂપ ज्ञानभां सभ्यग्दर्शनना समावेश या लय छे. ' चेव " शब्द अवधारण अर्थे વપરાયેા છે, તેના દ્વારા એ ખતાવવામાં આવ્યું છે કે જ્ઞાન અને ચારિત્રના અર્થાત્ આ બન્નેના મેળ સિવાયના ખીજો કાઇ પણ ઉપાય નથી કે જેના દ્વારા भोक्ष प्राप्ति डरी शाय ॥ सू. ७ ॥