________________
सुधा टीका स्था०२ उ०० ८ आरम्मपरिग्रहानयोधन धर्मायलाभ नि०२७
छाया-छै स्थाने अपरिज्ञाय आत्मा नो कंवलिमजतं धर्म भने श्रवणनायें । तद् यथा-आरम्भश्चैव, परिग्रहश्चैव । । स्थाने भाग्जिाय आत्मा नो केरलां बोधि युध्यने। तद् यथा-आरम्भश्चैव परिग्रहश्चैत्र । हे रयाने अपरिनाय आत्मा नो केवल मुण्टो भूता अगाराद् अनगारितां प्रवति । तद. यथा-आरम्भश्चैव परिग्रहाचैव । एवं नो केवलं ब्रह्मचर्यवासमावसति । नो के लेन संयमेन संयमयति । नो केवलेन संवरेण संवृणोति । नो केवलमामिनियोधिकसानमुत्पादयति । एवं श्रुनतानम् , अवविज्ञानम् , मनः पयेवज्ञानम् केवलज्ञानम् ।। ऋ० ८ ॥
टीका-'दो ठाणाई अपरियाणित्ता' इत्यादि
द्वे स्थाने=ढे वस्तुनी, अपरिक्षाय = जपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया चामत्याख्याय आत्मा नोप, केपलिज्ञप्त-निनोक्तं धम-तचारिवलक्षणं धर्म, श्रवणतायै-श्रोतुम् , नो-नैव ल भते । ये द्वे न्याने अपरिनाय निनोक्तधर्मस्प श्राणं दुर्लभ, ते के उभे त्याशझ्याह-तं जहा-'आर भे चेब, परिगहे चेव इति । आरम्भश्चैव परिग्रहश्चैव । ता-आरम्भ -कृप्यादिना पृथिव्यादिपटकायोपमर्द____ आत्मा ज्ञान और चारित्र को किस कारण से प्राप्त नहीं कर पाता है ? इस विषयको स्पन्द करने के अभिप्रायसे सूत्रकार कहते हैं
"दो टागाई अपरियाणित्ता आया णो केवलि पन्नत्तं" इत्यादि । ८॥
टोकार्थ-दो स्थानों को दो वस्तुओं को जपरिज्ञासे जाने विना और प्रत्याख्यान परिज्ञासे त्यागे विना आत्मा केलि प्रजप्त जिनोक्त धर्म को श्रतचारित्र रूप धर्म को सुनने के लिये प्राप्त नहीं करता है अर्थात ऐसे व्यक्ति को जिनोक्त धर्म का अवण दुर्लभ होता है वे ही दो स्थान-- "आरभे चेव परिग्गहे चेव" इस पाठ द्वारा प्रकट किये गये हैं खेती आदि क्रिया द्वारा पकायके जीवोंका उपमर्दन करनेरूप जो व्यापार है,
કયા કારણોને લઇને આત્મા, જ્ઞાન અને ચારિત્રને પ્રાપ્ત કરી શક્ત નથી, એ વાતનું હવે સૂત્રકાર નિરૂપણ કરે છે–
" दो ठाणाइ अपरियाणित्ता आया णो पंचलिपन्नतं" या !
બે સ્થાનને :(બે વસ્તુઓને) સપરિવાથી જાથા વિના અને પ્રખ્યાખ્યાન પરિજ્ઞાથી ત્યાગ કર્યા વિના આત્મા કેવલિકાસ નિનોન ધમનું ચારિત્ર રૂપ ધર્મનું પ્રણ કરી શકે નથી એટલે કે એવી શક્તિને માટે જિનેન ધર્મનું શ્રવણ દુર્લભ બની જાય છે જે બે સ્થાન નીચના સૂત્રપાઠ દ્વારા પ્રકટ ४२१२ मा - आरभे चेष परिगद चय" (1) -AE भने (२) પરિગ્રહ, ખેતી આદિ ક્રિયા દ્વારા કાયના નું ૧૫મન કરવારૂપ જે