________________
स्थानास्त्रे नैसृष्टिकी अपि । द्वे क्रिये प्रज्ञप्ते । तद् यथा-आज्ञापनिका चैव, वैदारणिका
चैव । यथैव नैसृष्टिका । द्वे क्रिये प्रज्ञप्ते, तद् यथा-अनाभोगप्रत्यया चैव, अनवकाङ्क्षाप्रत्यया चैव । अनाभोगप्रत्यया क्रिया द्विविधा प्रज्ञप्ता, तत् यथा-अनायुक्ताऽऽदानता चैव, अनायुक्तपमार्जनता चैत्र । अनवकाक्षाप्रत्यया क्रिया द्विविधा प्रज्ञप्ता, तद् यथा-आत्मशरीरानवकाक्षाप्रत्यया चैव, परशरीरानवकाक्षाप्रत्यया चैव । द्वे क्रिये प्रज्ञप्ते, तद् यथा-प्रेमप्रत्यया चैत्र, द्वेषप्रत्यया चैव । प्रेममत्यया क्रिया द्विविधा प्रज्ञप्ता । तद् यथा-मायाप्रत्यया चैत्र, लोभप्रत्यया चैत्र । उपप्रत्यया क्रिया द्विविधा प्रज्ञप्ता । तद् यथा-क्रोधश्चैव, मानश्चैव ।। सू० ४॥
टीका-'दो किरियाओ' इत्यादिद्वे क्रिये प्रज्ञप्ते-प्ररूपिते तीर्थकरैरित्यर्थः। करणं-क्रिया, यद्वा-क्रियते इति क्रिया। जीवक्रिया अजीवक्रिया चेति । इह 'चेव' इति समुच्चय मात्र एक, अपि चेत्यादिवत । तत्र जीवक्रिया-जीवस्य व्यापार तथा-अजीवस्य-पुदलसमूहरूपस्य यत् कर्मत्वेन परिणमनं सा अजीत्रक्रिया । तत्र जीवक्रिया-द्विविधा प्रज्ञप्ता-प्ररूपिता । सम्यक्त्व क्रिया, मिथ्यात्वक्रिया च । तत्र सम्यक्त्वम् आगमोक्ततत्त्वविपये श्रद्धानं,
क्रिया के होने पर ही आत्मा में बन्ध आदि होते हैं अतः अय क्रिया में द्विप्रत्यवतारता का कथन किया जाता है
"दो किरियाओ पन्नत्ताओ" इत्यादि ॥४॥ तीर्थंकरों ने दो क्रियाएँ कही हैं करने का नाम किया है अथवा जो की जावे उसका नाम क्रिया है यह क्रिया जीवक्रिया और अजीव क्रियाके भेदसे दो प्रकारकी है जीवक्रिया जीवके व्यापाररूप होती है तथा अजीव क्रिया पुदल के कर्मरूप से परिणमन होने रूप होती है इनमें जीव क्रिया सम्यक्त्वक्रिया और मिथ्यात्वक्रिया के भेद से दो प्रकार की कही गई है आगमोक्ततत्त्वों का श्रद्धान करना यह जीव क्रिया है क्यों कि आग
ક્રિયાને સદભાવ હોય તે જ આત્મામાં બંધ આદિને સદભાવ રહે છે. તેથી હવે સૂત્રકાર કિયામાં દ્વિપ્રત્યવતારતા (બે પ્રકારતા) નું કથન કરે છે–
“ दो किरियाओ पण्णताओ" त्यादि ॥ ४ ॥
તીર્થકોએ બે ક્રિયાઓ કહી છે. કરવામાં આવે તેનું નામ ક્રિયા, અથવા જે કરાય તેનું નામ ક્રિયા છે. જીવક્રિયા અને અજીવકિયાના ભેદથી તે કિયા બે પ્રકારની છે. જીવકિયા જીવના વ્યાપારરૂપ હોય છે અને અજીવકિયા પુદ્રના કર્મરૂપે પરિણમન થવારૂપ હોય છે. તેમાંથી જીવક્રિયાના બે ભેદ ह्या छ-(१) सभ्यपछिया अने (२) मिथ्यापछिया. भागभारत तत्वामा