________________
-
-
सुमा टोका मा १२० क्रिपादीनां नित्यनिरूपणम् २११ त्तिया चेव दोसवत्तिया चेव । पेज्जवत्तिया किरिया दुविहा पण्णता, तं जहा मायावत्तिया चेव लोभवत्तिया चेव । दोसवत्तिया किरिया दुविहा पण्णत्ता, तं जहा-कोहे चेव माणे घेव ॥ सू०४॥
छाया-द्वे क्रिये प्रज्ञप्ते, तद्यथा-जीवक्रिया चैव अनीवक्रिया चैव । जीवक्रिया द्विविधा प्रज्ञप्ता, तद्यथा-सम्यक्त्वक्रिया चैव मिथ्यात्वक्रिया चैव । अनीवक्रिया द्विविधा प्राप्ता, तद्यथा-ऐपिथिकी चैत्र, साम्परायिकी चैत्र । द्वे क्रिये प्रन्नप्ते, तद्यथा-कायिकी चैत्र आधिकरणिकी चैत्र । कायिकी क्रिया द्विविधा प्रमप्ता, तद्यथा-अनुपरतकायक्रिया चैत्र दुष्प्रयुक्त कायक्रिया चैत्र । आधिकरणिकी क्रिया द्विविधा प्रज्ञप्ता, तधया-संयोजनाधिकरणिकी चैव निवर्तनाधिकरणिकी चैव । द्वे क्रिये प्रज्ञप्ते, तद्यथा-प्रापिकी चैव पारितापनिकी चैत्र । प्रापिकी क्रिया द्विविधा प्राप्ता, तद्यथा-जीवमापिकी चैव अजीवप्राद्वेपिनी चव । पारितापानकी क्रिया द्विविधा प्राप्ता, तद्यथा-स्वहस्तपारितापनिकी चैव परहस्तपारितापनिकी चैव । क्रिये प्रज्ञप्ते, तद्यथा-प्राणातिपातक्रिया चैव अप्रत्याख्यान क्रिया चैव । प्राणातिपातक्रिया द्विविधा प्रज्ञप्ता, तद्यथा-स्वहस्तप्राणातिपातक्रिया चव, परहस्तमाणातिपातक्रिया चैत्र । अमत्याख्यानक्रिया द्विविधा प्राप्ता, तद्यथा-जीवामत्याख्यानक्रिया चैव, अजीवापत्याख्यानक्रिया चैत्र । डे क्रिये प्राप्ते, तद्यथा-आरम्भिकी चैव पारिग्रहिकी चैव । आरम्भिकी क्रिया द्विविधा मज्ञप्ता, तद्यथा-जीवारम्भिकी चैत्र अनीवारम्भिकी चैत्र । एवं पारिग्रहिकी अपि । दे क्रिये प्राप्ते, तद् यथा-मायाप्रत्यया चैव, मिथ्यादर्शनप्रत्यया चैत्र । मायाप्रत्यया क्रिया द्विविधा मज्ञप्ता, तद् यथा-आत्मभाववङ्कनता चैव परभावयतनता चैत्र । मिथ्यादर्शनमत्यया क्रिया द्विविधा प्रज्ञप्ता । तद् यथा-ऊनातिरिक्तमिथ्यादर्शनप्रत्यया चैत्र तह अतिरिक्तमिथ्यादर्शनप्रत्यया चैत्र । द्वे क्रिये प्रजप्ते, नद् यथा-ष्टिका चैत्र, पृष्टिका चैव दृष्टिका क्रिया द्विविधा मज्ञप्ता, जीवदृप्टिका चैत्र, अनावप्टिका चैत्र । एवं पष्टिकाऽपि । हे क्रिये प्राप्त । तद् यथा-मातीतिकी चव, सामन्तोपनिरातिकी चैत्र । प्रातीतिकी क्रिया द्विविधा प्रनणा तद यथा-जीवमातीतिकी चैत्र, अजीवमातीतिकी चैन । एवं मामन्नोपनिपातिकी अपि। दे क्रिये प्राप्ते, तद् यथा-स्वास्तिकी चैत्र, नैम प्टिको चैत्र । राहन्तिकी क्रिया दिविधा प्राप्ता, दूत यथा जीवस्याहस्तिकी चैव, अजीवस्वास्तिकी चैत्र । एवं