________________
D
२०८
स्थानासो टीका-'आगासे चेव' इत्यादि
आकाशश्चैव नो आकाशश्चैत्र । तत्र-आकाशः प्रसिद्धः, तद्भिन्नः नो आकाश:= धर्मास्तिकायादिकम् । तथा-धर्मश्चैत्र अधर्मश्चैव । तत्र-धर्म धर्मास्तिकायःगत्युपष्टम्भकः । तद्भिन्नोऽधर्म: अधर्मास्तिकाय:-स्थित्युपष्टम्भकः । मु० २ ॥
अथ जीवानां बन्धादीनि भवन्तीति बन्धादीनां द्विमत्यवतारत्वमाह
मूलम्-बंधेचेव मोकावचेव । पुन्नेचेव पावेचेव । आसवेचेव संवरेचेव । वेयणाचेव निजराचेव ॥ सू० ३॥
छाया-बन्धश्चैव मोक्षश्चैव । पुण्यं चैव पापं चैव । आसवएव संवरएव । वेदना चैव निर्जरा चैव ॥ मू० ३ ॥
टीका-'बंधे चेव' इत्यादिसप्रतिपक्षाणि बन्धादितत्त्वानि प्रथमस्थानवद् व्याख्येयानि ।। मू० ३॥ टीकार्थ-अजीव तत्त्व पांच प्रकार का है पुद्गल धर्म अधर्म आकाश और काल इनमें आकाश तो प्रसिद्ध है और तो आकाश धर्मास्तिकायादि रूप है तथा गति में सहायक धर्म द्रव्य है और ठहरने में सहायक अधर्मद्रव्य है । स्तू० २॥ .
जीवों को चन्ध आदि होते हैं इसलिये बन्ध आदिकों में छिप्रत्यवतारताका कथन सूत्रकार करते हैं-"बंधे चेव भोक्खे चेव"इत्यादि।।३।।
टीकार्थ-धन्ध, भोक्ष, पुण्य, पाप, आत्रव, संवर वेदना और निर्जरा ये सब अपने ५ प्रतिपक्ष सहित हैं प्रतिपक्ष सहित इन बन्धादि तत्वों का कथन प्रथम स्थानोक्त की तरह से कर लेना चाहिये ।।०३।।। અને કાળ. તેમાંથી આકાશ તે પ્રસિદ્ધ છે. આકાશ ધર્માસ્તિકાય આદિ રૂપ છે. ગતિમાં સહાયક ધર્મદ્રવ્ય છે અને સ્થિતિમાં (ભવામાં) સહાયક અધર્મદ્રવ્ય છે કે સૂ. ૨ |
જે બધ આદિથી યુક્ત હોય છે, તેથી સૂત્રકાર હવે બંધ આદિમાં ઢિપ્રકારતાનું પ્રતિપાદન કરે છે
" बघे चेव मोक्खे चे" त्याहि ॥ 3 ॥
साथ-4, मोक्ष, पुथ्य-पा५, मान-स'१२, वहना भने निश એ બધાં પિતપિતા પ્રતિપક્ષથી યુક્ત હોય છે. પ્રતિપક્ષસહિત આ બંધાદિ તોનું કથન પ્રથમ સ્થાનમાં કહ્યા અનુસાર કરી લેવું જોઈએ છે સૂ. ૩ |