________________
-
-
सुपा टीका स्था० २ ०१ ० १ जीवाजीवादीनां हित्यनिरूपणम् २०१ __छाया--यदस्ति खलु लोके तत्मवं द्विपन्यवतारम् , तद्यथा-जीवाश्चैव अजीवाचन । साथै स्थावराचैव, १, सयोनिकाचैव अयोनिकाश्चैव २, मायुपक्षेत्र अनायुपश्चैव ३, सेन्द्रियाश्चैव अनिन्द्रियश्चिव ४, सवेदकाश्चत्र अवेदपाश्चैव ५, सरूपिणचव अरूपिणचव ६, सपुद्गलाश्चव अपुद्गलाचा ७, संमारसमापनकाश्चैव असंसारसमापनकाश्चैव ८, शाश्वताश्चैव अशाश्वताश्चैव ९ ।। १० १ ॥
टीका-'जदत्थि णं' इत्यादि--
कोके-लोक्यते केवलालोकेन इति लोकस्तस्मिन्-पञ्चास्तिकायात्मके लोके खलु यत् किमपि जीवादिक वस्तु विद्यते, तत्सर्व द्विप्रत्यवतारम्-द्वयोः विवक्षितवस्तुतद्विपरीतवस्तुलक्षणयोः स्थानयोः प्रत्यवतारः समवनारः समावेशो यस्मिन् तत्तथाविधं-स्वरूपवत् प्रतिपक्षरूपवच्चेत्यर्थः । लोकान्तर्गतं सब वस्तु द्विविधमिति भावः, यद्वा-यत् अस्ति- अम्ती' ति शब्दव्यपदेश्यं सन्मानं तद् द्विप्रत्यवतारं योध्यम् । वस्तुनो द्विपत्यवतारत्वमेवाह-'तं जहा' इत्यादिना । तद्यथा-लोक
केवलरूप आलोक (प्रकाश) के द्वारा जिनका अवलोकन किया जाता है उसका नाम लोक है ऐसा यह लोक पंचास्तिकायल्प है, इस पंचास्तिकाय रूप लोक में जो भी कोई जीवादिरूप वस्तु विद्यमान है वह सय दो का समावेश है जिसमें ऐसी है अर्थात स्वरूपवाली और प्रतिपक्षरूपवाली है ढिप्रत्यवतार शब्दज्ञावशी अर्थ है ना केवल यही है कि लोकान्तर्गत समस्त ही वस्तुएँ दो प्रकार की हैं प्रत्येक विवक्षित वस्तु अपने से विपरीत लक्षणवाली वस्तु के समावेगवाली है अथवा जो वस्तु " अस्ति" इस शब्द द्वारा वाच्य है ऐसी सन्मात्र स्प वह वस्तु विप्रत्यवतार (दो प्रकार) दाली है वस्तुमें विप्रत्यक्तारता कैसे है हमी घातको
કેવળજ્ઞાન રૂપ આલેક (પ્રકાશ) દ્વારા જેનું અવલોકન કરી શકાય છે, તેનું નામ લેક છે. એ આ લેક પંચારિતકાયરૂપ છે. આ પચારિકાયરૂપ લેમાં જે કોઈ જીવાદિ વરતુ ને મેજુદ છે, તે બે પ્રકારવાળી છે. એટલે કે (१) २५३५वाणी मने (२) प्रति५५ ३५वाणी . "हिपत्यवतार" मा पहने। અર્ધ એ જ છે કહેવાનું તાત્પર્ય એ છે કે આ કેકની રાગસ્ત વસ્તુઓ બે પ્રકારની છે. પ્રત્યેક વિવતિ (અમુક) વ-તુ પિતાના કરતાં વિપરીત લ. पाणी परतुना समावेशी हाय छे भ ने यन्तु 'अग्नि" . દ્વારા વાગ્યા છે, તે પ્રત્યેક વસ્તુ દિવનાર (બે પ્રકાર) વાળી છે ઘરમાં पा.२६