________________
१९५
स्थानाजसो दै_विस्ताराभ्याम् एकं योजनशतसहस्रम् एकलक्षयोजनामितः, तथा-परिक्षे. पेण-परिधिना त्रीणि योजनशतसहस्राणि-त्रीणि लक्षाणि पोडशसहस्राणि द्वे शते सप्तविंशतिश्च योजनानि, बीन् क्रोशान् , अष्टाविंशति धनुश्शतम् अष्टाविंशत्यधिकशतधनू पि, त्रयोदशामुलानि, तथा-किचिदिशेपाधिकम् अङ्गुिलं च यावत्ममितः, स एवंविधो जम्बूद्वीपमध्यजम्बूद्वीपः एका एकत्वसंख्याविशिष्टः । यद्यपि जम्बूद्वीपा अनेकेऽपि सन्ति, तथापि एतत्पमाणविशिष्टो जम्बूद्वीप एक एवेति॥५३॥ जम्बूद्वीप उक्तः । तरय प्ररूपकश्च अगवान् महावीर इति तस्यैकत्वमाह
मूलम्-एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थगराणं चरमतित्थयरे सिद्धे बुद्धे मुत्ते जाव सव्वदुक्खप्पहीणे ॥ सू० ५५ ॥
छाया-एकः श्रमणो भगवान महावीरोऽस्यामवसर्पिण्यां चतुर्विशतेस्तीर्थकराणां चरमतीर्थकरः सिद्धो बुद्धो मुक्तो यावत् सर्वदुःखप्रहीणः ॥ ५५ ॥
टीका-'एगे समणे' इत्यादि
अख्यास् अवसर्पिण्याम् चतुर्वि शतितीर्थकराणां मध्ये चरमतीर्थकरः कीदृशः सः ? इत्याह-श्रमणः-श्राम्यति-तपस्यतीति श्रमणः, भगवान-समग्रेश्वर्यादिजिसकी ३१६२२७ योजन ३ कोश १२८ धनुष और १३।। अंगुल की है एकत्व संख्याविशिष्ट है यद्यपि जम्बूद्वीप अनेक भी हैं परन्तु ऐसे प्रमाणवाला जम्बूद्वीप एक ही है । सू० ५४॥
इस जम्बूदीपके प्ररूपक भगवान् महावीर हैं इनमें एकता का कथन किया जाता है-" एगे समणे भगवं महावीरे " इत्यादि ॥५५॥
टीकार्थ-इस अवसर्पिणीकाल में २४ तीर्थकर हुए हैं उनमें ये महावीर अन्तिम तीर्थकर हैं इन्हों ने अन्यजनसे असाधारण उत्कृष्ट પુવાના જેવા ગોળ આકારને છે, જેને પરિધ ૩૧૬૨૨૭ જન ૩ કેશ ૧૨૮ ધનુષ અને ૧૩ આંગળ પ્રમાણ છે, તે જંબુદ્વીપમાં અહીં એકત્વ પ્રકટ કરવામાં આવ્યું છે. જો કે જ બૂદ્વીપ અનેક પણ છે, પરંતુ આ પ્રમાણવાળો જબૂદ્વીપ તો એક જ છે. જે સૂ૦ ૫૪ |
મહાવીર ભગવાને આ જંબુદ્વીપની પ્રરૂપણા કરી છે. તે મહાવીર પ્રભુમાં એકત્વની પ્રરૂપણ કરવામાં આવે છે–
" एगे समणे भगवं महावीरे" याहि ॥ ५५ ॥
ટીકાઈ–આ અવસર્પિણીકાળમાં ૨૪ તીર્થકર થઈ ગયા છે. મહાવીર પ્રભુ તે ૨૪ તીર્થકરમાં અતિમ તીર્થંકર છે. તેમણે દુષ્કર તપસ્યા કરી